Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
मीमांसा]
सूत्र १-२-१५
प्रत्यक्षादिबाधितस्य साध्यत्वं मा भूदित्याह-एतत्साध्यस्य लक्षणं पक्ष इति साध्यस्यैव नामान्तरमेतत् ॥१३॥
अबाध्यग्रहणव्यवच्छेद्यां बाधां दर्शयति॥ प्रत्यक्षानुमानागमलोकस्ववचन प्रतीतयो बाधाः
॥१-२-१४॥ प्रत्यक्षादीनि ताद्वरुद्धार्थोपस्थापनेन बाधकत्वात् बाधाः । तत्र प्रत्यक्षबाधा । यथा अनुष्णोऽग्निः, न मधु मधुरं, न सुगन्धि विदलन्मालतीमुकुलम्, अचाक्षुषो घटः, अश्रावणः शब्दः, नास्ति बहिरर्थ इत्यादि । अनुमानबाधा यथा । सरोम हस्ततलं, नित्यः शब्द इति वा । अत्रानुपलम्भेन कृतकत्वेन चानुमानबाधा, । आगमबाधा यथा । प्रेत्यासुखप्रदो धर्म इति परलोके सुखप्रदत्वं धर्मस्य सर्वागमसिद्धम् । लोकबाधा यथा । शुचि नरशिरःकपालमिति । लोके हि नरशिरःकपालादीनामशुचित्वं सुप्रसिद्धम् । स्ववचनवाधा यथा । माता मे वन्ध्येति । प्रतीतिबाधा यथा । अचन्द्रः शशीति । अत्र शशिनश्चन्द्रशब्दवाच्यत्वं प्रतीतिसिद्धमिति प्रतीतिबाधा ॥१४॥
अत्र साध्यं धर्मो, धर्मधार्मिसमुदायो वेति संशयव्यवच्छेदायाह॥ साध्यं साध्यधर्मविशिष्ये धर्मी क्वचित्तु धर्मः
॥१-२-१५॥ साध्यं साध्यशब्दवाच्यं पक्षशब्दाभिधेयमित्यर्थः । किमित्याह । साध्यधर्मेणानित्यत्वादिना विशिष्टो धर्मी शब्दादिः । एतत्प्रयोगकालापेक्षं साध्यशब्दवाच्यत्वम् । कचित्तु व्याप्तिग्रहणकाले धर्मः साध्यशब्देनोच्यते । अन्यथा व्याप्तेरघटनात् । नहि धूमदर्शनात् सर्वत्र पर्वतोऽग्निमानिति व्याप्तिः शक्या कर्तुं प्रमाणविरोधादिति ॥१५॥

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136