Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
७५
मीमांसा]
सूत्र २-१-९ ॥ गम्यमानत्वेऽपि साध्यधर्माधारसन्देहापनोदाय धर्मिणि पक्षधर्मोपसंहारवतदुपपत्तिः ॥२-१-८॥ साध्यमेव धर्मस्तस्याधारस्तस्य सन्देहस्तदपनोदाय कृतकः सोऽनित्य इत्युक्तेपि धर्मिविषयसन्देह एव किमानत्यः शब्दो घटो वेति तन्निराकरणाय गम्यमानस्यापि साध्यस्य निर्देशो युक्तः। साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवचनवत् । तथाहि साध्यव्याप्तसाधनदर्शनेन तदाधारावगतावपि नियतधार्मिसम्बन्धिताप्रदर्शनार्थ कृतकश्च शब्द इति पक्षधर्मोपसहारवचनं तथा साध्यस्य विशिष्टधर्मिसम्बन्धितावबोधनाय प्रतिज्ञावचनमप्युपपद्यत एवेति ॥८॥
ननु प्रयोग प्रति विप्रतिपद्यते वादिनः। तथाहि, प्रतिज्ञाहेतूदाहरणानाति व्यवयर्वमनुमानमिति साङ्ख्याः । सहोपनयेन चतुरवयवमिति मीमांसकाः।सहनिगमनेन पञ्चावयवमिति नैयायिकाः । तदेवं प्रतिपत्तौ कीदृशोऽनुमानप्रयोग इत्याह
॥ एतावान् प्रेक्षप्रयोगः ॥२-१-९॥ एतावानेव यदुत तथोपपत्त्यान्यथानुपपत्त्या वा युक्तं साधनं प्रतिज्ञा च प्रेक्षाय प्रेक्षावते प्रतिपाद्याय तदवबोधनार्थः प्रयोगो न त्वधिक यथाहुः सांख्यादयः । नापि हीनो यथाहुः सौगताः। विदुषां वाच्यो हेतुरेव हि केवल इति ॥९॥
ननु परार्थप्रवृत्तैः कारुणिकैर्यथाकथञ्चित् परे बोधयितव्या नास
१ 'यथाहि ' इति क्वचित्पाठः। २ ५ सांख्यकारिकायां माठरवृत्तौ चोक्तोऽर्थः । ३ गौ. सू. १११।३२ इत्यत्रोक्तोर्थः । ..

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136