Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाण
प्रतिज्ञाहन एतानि चाव
नवाः " इति
सूत्र २-१-१०
[ प्रमाण व्यवस्थोपन्यासैरमीषां प्रतीतिभंड: करणीयस्तत्किमुच्यते एतावान् प्रेक्षप्रयोग इत्याशक्य द्वितीयमपि प्रयोगक्रममुपदर्शयति॥ बोध्यानुरोधात्प्रतिज्ञाहेतृदाहरणोपनयननिगमनानि
पञ्चापि ॥२-१-१०॥ बोध्यः शिष्यस्तस्यानुरोधस्तदवबोधनप्रतिज्ञापारतन्त्र्यं तस्मात् प्रतिज्ञादीनि पश्चापि प्रयोक्तव्यानि । एतानि चावयवसंज्ञया प्रोच्यन्ते । यदक्षपादः "प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः" इति । अपिशब्दात् प्रतिज्ञादीनां शुद्धयश्च पञ्च बोध्यानुरोधात् प्रयोक्तव्याः । यतश्रीभद्रबाहुस्वामिपूज्यपादाः " कत्थइ पञ्चावयवं देसहा वा सव्व हा ण पडिकुटुंति" ॥१०॥ तत्र प्रतिज्ञाया लक्षणमाह
॥साध्यनिर्देशः प्रतिज्ञा ॥२-१-११॥ साध्यं सिपाधयिषितधर्मविशिष्टो धर्मी, निर्दिश्यते अनेनेति "निर्देशो वचनं, साध्यस्य निर्देशः साध्यनिर्देशः प्रतिज्ञा प्रतिज्ञायतेऽनयति कृत्वा यथायं प्रदेशोऽग्निमानिति॥ ११ ॥
हेतुं लक्षयति॥ साधनत्वाभिव्यञ्जकविभक्त्यन्तं साधनवचनं हेतुः
॥२-१-१२॥ साधनत्वाभिव्यञ्जिका विभक्तिः पञ्चमी तृतीया वा तदन्तसाधनस्योक्तलक्षणस्य वचनं हेतुः । धूम इत्यादिरूपस्य हेतुत्वनिराकर
१ प्रतिभाभङ्गः १ । इति क्वचित्पाठः । २ गौतमसूत्र १-१-३२। ३ दशवैकालिकसूत्रोपरि हरिभद्रीय बृहद्धत्तिः अध्ययन १ गाथा १। ४ ' तदन्तं ' इति क्वचित्पाठः ।

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136