Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 89
________________ मीमांसा ] ६१ सूत्र १-२-१२ ॥ सहक्रमभाविनोः सहक्रमभावनियमो ऽविनाभावः ॥ १-२- १० ॥ सहभाविनोरेकसामग्र्यधीनयोः फलादिगतयो रूपरसयोर्व्याप्यव्यापकयोश्च शिंशपात्ववृक्षत्वयोः क्रमभाविनोः कृत्तिकोदयशकटोदययोः कार्यकारणयोर्धूमधूमध्वजयोर्यथासंख्यं य: सहक्रमभावनियमः सहभाविनोः सहभावनियमः क्रमभाविनोः क्रमभावनियमः साध्यसाधनयोरिति प्रकरणाल्लभ्यते सोऽविनाभावः ।। १०॥ अथैवंविधोऽविनाभावो निश्चितः साध्यप्रतिपत्त्यङ्गमित्युक्तम् । तनिश्चयश्च कुतः प्रमाणात् । न तावत् प्रत्यक्षात् तस्यैन्द्रियकस्य सनिहितविषयविनियमितव्यापारत्वात् । मनस्तु यद्यपि सर्वविषयं तथापीन्द्रियगृहीतार्थगोचरत्वेनैव तस्य प्रवृत्तिः । अन्यथान्धवधिराद्यभावप्रसङ्गः । सर्वविषयता तु सकलेन्द्रियगोचरार्थविषयत्वेनैवोच्यते न स्वातन्त्र्येण । योगिप्रत्यक्षेण त्वविनाभावग्रहणेऽनुमेयार्थप्रतिपत्तिरेपि ततोsस्तु । किं तपस्विनाऽनुमानेन । अनुमानात्त्वविनाभावनिश्चयेऽनवस्थेतरेतराश्रयदोषप्रसङ्ग उक्त एव । न च प्रमाणान्तरमेवंविधविषयग्रहणप्रवणमस्तीत्याह ॥ ऊहात्तन्निश्वयः ॥ १-२-११ ॥ ऊहात्तर्कादुक्तलक्षणात्तस्याविनाभावस्य निश्चयः ॥ ११ ॥ लक्षितं परीक्षितं च साधनमिदानीं तद्विभजति — ॥ स्वभावः कारणं कार्यमेकार्थसमवायि विरोधि चेति पञ्चधा साधनम् ॥ १-२-१२ ॥ स्वभावादीनि चत्वारि विधेः साधनानि । विशोध तु निषेधस्येति पञ्चविधं साधनम् । स्वभावो यथा शब्दानित्यत्वे साध्ये १ रेवेति पाठः ।

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136