Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 65
________________ ३७ मीमांसा ] सूत्र १-१-३० शेनाऽज्ञानरूपस्य सत्रिकर्षादेः प्रामाण्यसमर्थनमयुक्तम् । कथं ह्यज्ञानरूपाः सन्निकर्षादयोऽर्थपरिच्छित्तौ साधकतमा भवन्ति । व्यभिचारात् सत्यपीन्द्रियार्थसन्निकर्षेऽर्थोपलब्धेरभावात् ज्ञाने सत्येव भावात् साधकतमं हि करणमव्यवहितफलं च तदिति । सन्निकर्षोऽपि यदि योग्यतातिरिक्तः संयोगादिसम्बन्धस्तर्हि स चक्षुषोऽर्थेन सह नास्ति । अप्राप्यकारित्वात्तस्य । दृश्यते हि काचाभ्रपटलस्फटिकादिव्यवहितस्यार्थस्य चक्षुषोपलब्धिः। अथ प्राप्यकारि चक्षुः। करणत्वाद्वास्यादिवदिति ब्रूषे । तयस्कान्ताकर्षणोपलेन लोहासनिकृष्टेन व्यभिचारः । न च संयुक्तसंयोगादिसन्निकर्षस्तत्र कल्पयितुं शक्यते । अतिप्रसङ्गादिति । सौगतास्तु प्रत्यक्षंकल्पनापोढमभ्रान्तम्' इति लक्षणमवोचन्। 'अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना तया रहितम्-तयापोढम्' इति । एतच्च व्यवहारानुपयोगित्वात्पमाणस्य लक्षणमनुपपन्नम् । तथा ह्येतस्माद्विनिश्चित्यार्थमर्थक्रियार्थिनस्तत्समर्थेऽर्थे प्रवर्तमाना विसंवादभाजो मा भूवनिति प्रमाणस्य लक्षणपरीक्षायां प्रवर्तन्ते परीक्षकाः । व्यवहारानुपयोगिनश्च तस्य वायससदसैद्दशनपरीक्षायामिव निष्फल: परिश्रमः निर्विकल्पोत्तरकालभाविनः सविकल्पकात्तु व्यवहारोपगमे वरं तस्यैव प्रामाण्यमास्थेयं किमविकल्पकेन र्शिखण्डिनेति । जैमिनीयास्तु धर्म प्रति अनिमित्तत्वव्याजेन “ सत्सम्प्रयोगे पुरुष १ न्यायबिन्दु प्रथम परिच्छेदे सूत्र ४. २ न्यायबिंदु प्रथम परिच्छेदे सूत्र ५. ३ एतत्समानम्-काकस्य कति वा दन्ता मेषस्याण्डं कियत्पलम् । गर्दभे कति रामाणीत्यषा मूर्खविचारणा ॥ १॥ ४ शिखण्डिन्-स्वयंवरे वृतेन भीष्मेणापाकृता काचिदम्बानाम्नी राजकन्या तपसा पुरुषत्वं प्राप्ता । सैव शिखण्डीति संज्ञया व्यवजहें । स च स्त्रीपूर्वत्वान्निन्दास्पदम् । ततो भारते युद्धे तं पुरस्कृत्यार्जुनो भीष्मं जघान । सोऽपि च शिखण्डी पश्वादश्वत्थाम्ना हतः। ५ मीमांसादर्शन १-१-४.

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136