Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 69
________________ मीमांसा ] सूत्र १-१-३३ भावस्तत्त्वं परमार्थसतो रूपस्य । अयमर्थः । अर्थक्रियार्थी हि सर्वः प्रमाणमन्वेषते अपि नामतः प्रमेयमर्थक्रियाक्षमं विनिश्चित्य कृतार्थो भवेयमिति । न व्यसनितया । तद्यदि प्रमाणविषयोर्थोऽर्थक्रियाक्षमो न भवेत्तदा नासौ प्रमाणपरीक्षणमाद्रियेत । यदाह-"अर्थक्रियासमर्थस्य विचारैः किं तदर्थनाम् । षण्ढस्य रूपवैरूप्ये कामिन्याः किं परीक्षया" इति । तत्र न द्रव्यैकरूपोऽ र्थोऽर्थक्रियाकारी । स ह्यप्रच्युतानुत्पन्नस्थिरैकरूपः कथमर्थक्रियां कुर्वीत क्रमेणाक्रमेण वा । अन्योन्यव्यवच्छेदरूपाणां प्रकारान्तरासम्भवात् । तत्र न क्रमेण । स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् । समर्थस्य कालक्षेपायोगात् । कालक्षेपिणो वाऽसामर्थ्यप्राप्तः। समर्थोऽपि तत्तसहकारिसमवधाने तं तमर्थ करोतीति चेत् । न तर्हि तस्य सामर्थ्यमपरसहकारिसापेक्षवृत्तित्वात् । सापेक्षमसममिति हि किं नाश्रौषीः । न तेन सहकारिणोऽपेक्ष्यन्तेऽपि तु कार्यमेव सहकारिष्वसत्स्वभवत्तानपेक्षत इति चेत् । तत्कि स भावोऽसमर्थः । समर्थश्चेत् किं सहकारिमुखप्रेक्षणदीनानि तान्युपेक्षते न पुनर्झटिति घटयति । ननु समर्थमपि बीजमिलादिसहकारिसहितमेवाङ्कुरं करोति नान्यथा । तत् किं तस्य सहकारिभिः किश्चिदुपक्रियत न वा । नो चेत् । स किं पूर्ववन्नोदास्ते । उपक्रियेत चेत् । स तर्हि तैरुपकारो भिन्नोऽभिन्नो वा क्रियेत इति निर्वचनियम् । अभेदे स एव क्रियते इति लाभामिच्छतो मूलक्षतिरायाता। भेदे स कथं तस्योपकारः । किं न सह्यविन्ध्यादेरापि, तत्सम्बन्धात्तस्यायमिति चेत् । उपकार्योपकारयोः कः सम्बन्धः । न संयोगो द्रव्ययोरेव तस्य भावात् । नापि समवायत्तस्य प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वान्न नियतसम्बन्धिसम्बन्धत्वं युक्तम् । तत्त्वे १ इला-पृथिवी । उत्तमा मृदित्यर्थः । ---

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136