Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 67
________________ मीमांसा ] सूत्र १-१-३१ इत्येवं तत्सर्वतो व्यत्ययेन लक्षणमनवद्यमित्याहुः । तेषामाप क्लिष्टकल्पनैव संशयज्ञानेन व्यभिचारानिवृत्तेः । तत्र हि यद्विषयं ज्ञानं तेन सम्पयोग इन्द्रियाणामस्त्येव । यद्याप चोभयविषयं ज्ञानं संशयज्ञानं तथापि तयोरन्यतरेणेन्द्रियं संयुक्तमेव । उभयावमार्शत्वाच्च संशयस्य । येन संयुक्तं चक्षुस्तद्विषयमापि तज्ज्ञानं भवत्येवेति नातिव्याप्तिपरिहारः। अव्याप्तिश्च चाक्षुषज्ञानस्येन्द्रियसम्प्रयोगजत्वाभावात् । अप्राप्यकारि च चक्षुरित्युक्तप्रायम् । श्रोत्रादिवृत्तिरविकल्पिका प्रत्यक्षमिति वृद्धसाङ्ख्याः । अत्र श्रोत्रादीनामचेतनत्वात्तवृत्तेः सुतरामचैतन्यमिति कथं प्रमाणत्वम् । चेतनसंसर्गात्तच्चैतन्याभ्युपगमे वरं चित्त एव प्रामाण्यमभ्युपगन्तुं युक्तम् । न चाविकल्पत्वे प्रामाण्यमस्तीति यत्किश्चिदेतत् । 'प्रतिविषयाध्यवसायो दृष्ट इति प्रत्यक्षलक्षणमितीश्वरकृष्णः। तदप्यनुमानेन व्यभिचरितत्वादलक्षणम् । अथ प्रतिराभिमुख्ये वर्तते तेनाभिमुख्येन विषयाध्यवसायः प्रत्यक्षमित्युच्यते तदप्यनुमानेन तुल्यम् । घटोऽयमितिवदयं पर्वतोऽग्निमानित्याभिमुख्येन प्रतीतेः । अथ 'अनुमानादिविलक्षणो अभिमुखोऽध्यवसायः प्रत्यक्षम् । तर्हि प्रत्यक्षलक्षणमकरणीयमेव शब्दानुमानलक्षणविलक्षणतयैव तत्सिद्धेः। ततश्च परकीयलक्षणानां दुष्टत्वादिदमेव विशेदः प्रत्यक्षम् इति प्रत्यक्षलक्षणमनवद्यम् ॥ ३०॥ प्रमाणविषयफलप्रमातृरूपेषु चतुर्पु विधिषु तत्त्वं परिसमाप्यते विषयादिलक्षणमन्तरेण प्रमाणलक्षणमसम्पूर्णमिति विषयं लक्षयातिप्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु ॥१-१-३१॥ प्रत्यक्षस्य प्रकृतत्वात्तस्यैव विषयादौ लक्षयितव्ये प्रमाणस्येति १ सांस्यकारिका ५। २ १-१-१३।

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136