Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
सूत्र १-२-३ - ५२
[ प्रमाण णपूर्वकमनुमानमिति हि सर्ववादिसिद्धम् । ततश्च स्मृतिः प्रमाणमनुमानप्रामाण्यान्यथानुपपत्तोति सिद्धम् ॥ ३॥
अथ प्रत्यभिज्ञानं लक्षयति॥दर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादिसङ्कलनं प्रत्यभिज्ञानम् ॥ १-२-४॥ - दर्शनं प्रत्यक्षं, स्मरणं स्मृतिस्ताभ्यां सम्भवो यस्य तत्तथा दर्शनस्मरणकारणकं सङ्कलनाज्ञानं प्रत्यभिज्ञानम् । तस्योल्लेखमाह तदेवेदं सामान्यनिर्देशेन नपुंसकत्वं स एवायं घटः सैवेयं पटी तदेवेदं कुण्डमिति तत्सदृशः गोसदृशो गवयः तद्विलक्षणो गोविलक्षणो महिषः तत्प्रतियोगी इदमस्मादल्पं महत् दूरमासन्नं वेत्यादि । आदिग्रहणात् " रोमशोदन्तुरः श्यामो वामनः पृथुलोचनः । यस्तत्र चिपिटघ्राणस्तं चैत्रमवधारयेः॥ पयोम्बुभेदी हंसः स्याषट्पदैर्धमरः स्मृतः । सप्तपर्णस्तु विद्वद्भिर्विज्ञेयो विषमच्छदः ॥ पञ्चवर्ण भवेद्रत्नं मेचकाख्यं पृथुस्तनी। युवतिश्चैकशृंगोऽपि गण्डकः परिकीर्तितः॥" इत्येवमादिशब्दश्रवणात्तथाविधानेव चैत्रहंसादीनवलोक्य तथा वचनं सत्यापयति यदा तदा तदपि सङ्कलनमुक्तम् । दर्शनस्मरणसम्भवत्वाविशेषात् । यथा वा औदीच्येन क्रमेलकं निन्दतोक्तं धिक्करभमतिदीर्घवऋग्रीवं प्रलम्बोष्ठं कठोरतीक्ष्णकण्टकाशिनं कुत्सितावयवसन्निवेशमपसदं पशूनामिति तदुपश्रुत्य दाक्षिणात्य उत्तरापथं गतस्तादृशं वस्तूपलभ्य नूनमयमर्थोऽस्य करभशब्दस्यति तदपि दर्शनस्मरणकारणकत्वात् सङ्कलनाज्ञानं प्रत्यभिज्ञानम् । येषां तु सादृश्यविषयमुपमानाख्यं
१ - सिद्धम् ' इति क्वचित्पुस्तके नास्ति । २ — वचनं ' क्वचित्पुस्तके नास्ति । .. .

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136