Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 53
________________ मीमांसा ] सूत्र १-१-१९ नुमानं तद्बाधकं ब्रूषे। तदसत् । यतो यदि प्रमाणपरिदृष्टार्थवक्तृत्वमात्रं हेतुस्तदा विरुद्धः। तादृशस्य वक्तृत्वस्य सर्वज्ञ एव भावात् । अथासद्भूतार्थवक्तृत्वं तदा सिद्धसाध्यताः। प्रमाणविरुद्धार्थवादिनामसर्वज्ञत्वेनेष्टत्वात् । वक्तृत्वमात्रं तु सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकम् । ज्ञानप्रकर्षे वक्तृत्वापकर्षादर्शनात् । प्रत्युत ज्ञानातिशयवतो वक्तृत्वातिशयस्यैवोपलब्धेः । एतेन पुरुषत्वमपि निरस्तम् । पुरुषत्वं हि यदि रागाद्यदूषितं तदा विरुद्धम् । ज्ञानवैराग्यादिगुणयुक्तपुरुषत्वस्य सर्वज्ञतामन्तरेणानुपपत्तेः । रागादिदूषिते तु पुरुषत्वे सिद्धसाध्यता । पुरुषत्वसामान्यं तु सन्दिग्धविपक्षव्यावृत्तिकमित्यबाधकम् । नाप्यागमस्तद्धाधकः । तस्यापौरुषेयस्यासम्भवात् । सम्भवे वा तद्धाधकस्य तस्यादर्शनात् सर्वज्ञोपज्ञश्चागमः कथं तद्बाधक इत्यलमतिप्रसङ्गेनेति ॥ १७ ॥ न केवलं केवलमेव मुख्यं प्रत्यक्षमपि त्वन्यदपीत्याह॥ तत्तारतम्येऽवधिमनःपर्यायौ च ॥ १-१-१८॥ - सर्वथावरणविलये केवलं तस्यावरणविलयस्य तारतम्ये आवरणक्षयोपशमाविशेषे तन्निमित्तकोऽवधिरवधिज्ञानं मनःपर्यायो मन:पर्यायज्ञानं च मुख्यामन्द्रियानपेक्षं प्रत्यक्षम् । तत्रावधीयत इत्यवधिः मर्यादा सा च "रूपिष्ववधेः" इति वचनात् रूपवद्रव्यविषया अवध्युपलाक्षितं ज्ञानमण्यवधिः ॥ १८ ॥ ॥स द्वधा भवप्रत्ययो गुणप्रत्ययश्च ॥ १-१-१९॥ तत्राद्यो देवनारकाणां पक्षिणामिव वियद्गमनम् । गुणप्रत्ययो १ " उपज्ञाते ” इति हेमसूत्रम् ६-३-१९१ । बृहद्वृत्तिः-तेनेति वर्तते । प्रथमतः उपदेशेन विना वा ज्ञातं उपज्ञातं, प्रथमतः कृतं वोपज्ञातम् । तस्मिन्नर्थे तृतीयाधन्ताद्यथाविहितं प्रत्ययो भवति । पाणिनेन पाणिनिना वोपज्ञातं पाणिनीयम् । २ तत्त्वार्थाधिगमसूत्रस्य प्रथमाध्याये सूत्रम् २८ ।

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136