Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 51
________________ १० मीमांसा सूत्र १-१-१६ वित्त्वसाम्राज्यम् । यदवदाम स्तुतौ "*मदेन मानेन मनोभवन क्रोधेन लाभेन च सम्मदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम्"। इति । अथापि रागादिदोषकालुप्यविरहिताः सततज्ञानानन्दमयमूर्तयो ब्रह्मादयस्तर्हि तादृशेषु तेषु न छत्रत्रय रत्नमयध्वजोऽङ्ग्रिन्यासे चचामकिरपङ्कजानि ॥ ५ ॥ व4त्रयं चारु चतुर्मुखाइता चैत्यगुमोऽधोवदनाश्च कष्टकाः । गुमानतिर्दुन्दुभिनाद उच्चकैर्वातोऽनुकूलः शकुनाः प्रदक्षिणाः ॥ ६ ॥ गन्धाम्बुवर्ष बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाप्रवृद्धिः । ●तुविधाम-निकायकोटिर्जघन्यभावादपि पार्श्वदेशे ॥ ७ ॥ ऋतूंनामिन्द्रियार्थानामनुकूलत्वमित्यमी । एकोनविंशतिर्दैव्याश्चतुस्त्रिंशैच मीलिताः' ॥ ८ ॥ १ योजनप्रमाणेऽपि क्षेत्रे समवसरणभुवि समवसरन्ति नाना परिणामा जीवाः कथञ्चित्तुच्छतया यस्मिन् तत्समवसरणं नृणां देवानां तिरश्वां च जनानां कोटिकोटिसङ्ख्यानां स्थितिरवस्थानम् । २ वाणी भाषा अर्द्धमागधी (मागधी इत्यपि दृश्यते ) नृतिर्यक्सुरलोकभाषया संवदति ३ योजनशते ज्वरादिरोगो न स्यात् । ४ एवमेकादश अतिशयाः · ज्ञानावरणदर्शनावरणमोहनीयान्तरायाख्यकर्मचतुष्टयस्य क्षयाज्जायन्ते । ५ धर्मप्रकाशकं चक्रम् । ६, ७, ८, ९ ख इति वर्तते । १० समवसरणे रत्नसुवर्णरूप्यमयं प्राकारत्रयं मनोशं भवति । ११ चैत्याभिधानो द्रुमोऽशोकवृक्षः स्यात् । १२ सुखदवादनुकूलः । १३ बहुवर्णानां पञ्चवर्णानां जानुनोरुत्सेधस्य उच्चत्वस्य यत्प्रमाणं यस्याः सा जानूत्सेधप्रमाणमात्रा पुष्पवृष्टिः स्यात् । १४ भवनपतिव्यतरज्योतिष्कवैमानिकदेवाः प्रशान्ताचत्रमानसा प्रशान्तानि समङ्गतानि चित्राणि रागद्वेषाद्यनेकविध विकारयुक्ततया विविधानि मानसान्यन्तःकरणानि येषां ते समीपे धर्म निशामयन्ति । १५ ऋतूनां वसन्तादीनां सर्वदा पुष्पादिसामग्रीभिरिन्द्रियार्थानां स्पर्शरसगन्धरूपशद्वानाममनोज्ञानापकर्षेण मनोज्ञानां च प्रादुर्भावेनानुकूलत्वं भवति । १६ इति देवैः कृता एकोनविंशातिस्तीर्थकृतामतिशयाः। १७ एकोनविंशतिः सहजैश्चतुर्भिःकर्मक्षयजैरेकादशभिः सह मीलिता एकत्र योजिताश्चतुस्त्रिंशद्भवन्तीति । . * श्रीहेमचन्द्राचार्यकृतायोगव्यवच्छेदद्वात्रिंशिका श्लोक २५ ।

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136