Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
सूत्र १-१-२७ _____३४ प्रमाण
अवग्रहेहावायधारणात्मेत्युक्तामत्यवग्रहादीलंक्षयति॥अक्षार्थयोगे दर्शनानन्तरमर्थग्रहणमवग्रहः॥१-१-२७॥ __ अक्षमिन्द्रियं द्रव्यभावरूपम् अर्थो द्रव्यपर्यायात्मा तयोर्योगः सम्बन्धोऽनतिदूरासन्नव्यवहितदेशाद्यवस्थानलक्षणा योग्यता । नियता हि सा विषयविषयिणोः । यदाह " पुठं सुणेइ सई रूवं पुण पासइ अपुळं तु ।" इत्यादि । तस्मिन्नक्षार्थयोगे सति दर्शनमनुल्लिखितविशेषस्य वस्तुनः प्रतिपत्तिः । तदनन्तरमिति क्रमप्रतिपादनार्थमेतत् । एतेन दर्शनस्यावग्रहं प्रति पारिणामिककारणतोक्ता । नासत एव सर्वथा कस्यचिदुत्पादः, सतो वा सर्वथा विनाश इति दर्शनमेवोत्तरं परिणाम प्रतिपद्यते । अर्थस्य द्रव्यपर्यायात्मनोऽर्थक्रियाक्षमस्य ग्रहणं सम्यगेनिर्णय इति सामान्यलक्षणानुवृत्तेनिर्णयो न पुनरविकल्पकं दर्शनमात्रमवग्रहः । न चायं मानसो विकल्पः । चक्षुरादिसनिधानापेक्षत्वात् । प्रतिसंख्यानेनाप्रत्याख्येयत्वाच्च । मानसो हि विकल्पः प्रतिसङ्ख्यानेन निरुध्यते । न चायं तथेति न विकल्पः ॥ २७॥ ॥ अवगृहीतविशेषकाङ्क्षणमीहा ॥ १-१-२८॥
अवग्रहगृहीतस्य शब्दादेरर्थस्य किमयं शब्दः शाङ्खः शार्दो वेति संशये सति माधुर्यादयः शङ्खधर्मा एवोपलभ्यन्ते न कार्कश्यादयः शार्ङ्गधर्मा इत्यन्वयव्यतिरेकरूपविशेषपालोचनरूपा मतिश्चेष्टेहा । इह चावग्रहहयोरन्तराले अभ्यस्तेऽपि विषये संशयज्ञानमस्त्येव । आशुभावात्तु नोपलक्ष्यते । न तु प्रमाणम् । सम्यगनिर्णयात्मक___ १ अस्या उत्तरार्द्धम्- " गंधं रसं च फासं च बद्धपुटं वियागरे " ॥ विशेषावश्यकगाथा । संस्कृतच्छाया-" स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टं तु । गंधं रसं च स्पर्श च बद्धस्पृष्टं व्यागृणीयात् ॥ ३३६॥
२ १-१-२। ३ शाङ्गस्य अयम् शारैः।

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136