________________
१०
मीमांसा
सूत्र १-१-१६ वित्त्वसाम्राज्यम् । यदवदाम स्तुतौ "*मदेन मानेन मनोभवन क्रोधेन लाभेन च सम्मदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम्"। इति । अथापि रागादिदोषकालुप्यविरहिताः सततज्ञानानन्दमयमूर्तयो ब्रह्मादयस्तर्हि तादृशेषु तेषु न छत्रत्रय रत्नमयध्वजोऽङ्ग्रिन्यासे चचामकिरपङ्कजानि ॥ ५ ॥ व4त्रयं चारु चतुर्मुखाइता चैत्यगुमोऽधोवदनाश्च कष्टकाः । गुमानतिर्दुन्दुभिनाद उच्चकैर्वातोऽनुकूलः शकुनाः प्रदक्षिणाः ॥ ६ ॥ गन्धाम्बुवर्ष बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाप्रवृद्धिः । ●तुविधाम-निकायकोटिर्जघन्यभावादपि पार्श्वदेशे ॥ ७ ॥ ऋतूंनामिन्द्रियार्थानामनुकूलत्वमित्यमी । एकोनविंशतिर्दैव्याश्चतुस्त्रिंशैच मीलिताः' ॥ ८ ॥
१ योजनप्रमाणेऽपि क्षेत्रे समवसरणभुवि समवसरन्ति नाना परिणामा जीवाः कथञ्चित्तुच्छतया यस्मिन् तत्समवसरणं नृणां देवानां तिरश्वां च जनानां कोटिकोटिसङ्ख्यानां स्थितिरवस्थानम् । २ वाणी भाषा अर्द्धमागधी (मागधी इत्यपि दृश्यते ) नृतिर्यक्सुरलोकभाषया संवदति ३ योजनशते ज्वरादिरोगो न स्यात् । ४ एवमेकादश अतिशयाः · ज्ञानावरणदर्शनावरणमोहनीयान्तरायाख्यकर्मचतुष्टयस्य क्षयाज्जायन्ते । ५ धर्मप्रकाशकं चक्रम् । ६, ७, ८, ९ ख इति वर्तते । १० समवसरणे रत्नसुवर्णरूप्यमयं प्राकारत्रयं मनोशं भवति । ११ चैत्याभिधानो द्रुमोऽशोकवृक्षः स्यात् । १२ सुखदवादनुकूलः । १३ बहुवर्णानां पञ्चवर्णानां जानुनोरुत्सेधस्य उच्चत्वस्य यत्प्रमाणं यस्याः सा जानूत्सेधप्रमाणमात्रा पुष्पवृष्टिः स्यात् । १४ भवनपतिव्यतरज्योतिष्कवैमानिकदेवाः प्रशान्ताचत्रमानसा प्रशान्तानि समङ्गतानि चित्राणि रागद्वेषाद्यनेकविध विकारयुक्ततया विविधानि मानसान्यन्तःकरणानि येषां ते समीपे धर्म निशामयन्ति । १५ ऋतूनां वसन्तादीनां सर्वदा पुष्पादिसामग्रीभिरिन्द्रियार्थानां स्पर्शरसगन्धरूपशद्वानाममनोज्ञानापकर्षेण मनोज्ञानां च प्रादुर्भावेनानुकूलत्वं भवति । १६ इति देवैः कृता एकोनविंशातिस्तीर्थकृतामतिशयाः। १७ एकोनविंशतिः सहजैश्चतुर्भिःकर्मक्षयजैरेकादशभिः सह मीलिता एकत्र योजिताश्चतुस्त्रिंशद्भवन्तीति । . * श्रीहेमचन्द्राचार्यकृतायोगव्यवच्छेदद्वात्रिंशिका श्लोक २५ ।