________________
२३
सूत्र १-१-१६
_ [प्रमाण माणशत्रुमित्रवृत्तयो निजप्रभावप्रशमिततिमरेकादिजगदुपद्रवाः। शुक्लध्यानानलानिर्दग्धघातिकर्माण आविर्भूतनिखिलभावाभावस्वभाववभावसिकेवलबलदलितसकलजीवलोकमोहप्रसराः सुरासुरविनिर्मितां समवसरणभुवमधिष्ठाय स्वस्वभाषापरिणामिनीभिर्वाग्भिः प्रवर्तितधमतीर्थाश्चतुस्त्रिंशदतिशयमयीं तीर्थत्वलांमुपभुज्य परं ब्रह्म सततानन्दं सकलकर्मनिर्मोक्षमुपेयिवांसस्तान्मानुषत्वादिसाधारणधर्मोपदेशेनापवदन् मुमेरुमाप लोष्ठादिना साधारणीकर्तु पार्थिवत्वेनापवदेः। किञ्चानवरतवनिताङ्गसम्भागेदुर्ललितवृत्तीनां विविधहेतुसमूहधारिणामक्षमालाद्यायत्तमनःसंयमानां रागद्वेषमोहकलुषितानां ब्रह्मादीनां सर्व
१ ईतिः-" अजन्यमीतिरुत्पातः"। इति हैमः २-४० । ईयते प्राप्यते दुःखमस्यामीतिः । पु. स्त्री. । “अतिवृष्टिरनावृष्टिः शलभा मूषकाः खगाः । प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः " ॥ १ ॥
२ " मरको मारः" । इति हैमः २-२३९ । मरणं मरकः ।
३ शुचं क्लामयतीति शुक्लम् । शोकं ग्लषयतीत्यर्थः । “ ध्यै चिन्तायाम्" । (है.धा. पा. १-३०) ध्यायते चिन्त्यते तत्त्वमनेनेति ध्यानम् । शुक्लं च तद् ध्यानं च शुक्लध्यानम् ।
४ समवसरन्ति नाना परिणामा जीवाः कथञ्चित्तुच्छतया यस्मिन् तत्समवसरणम् ।
५ अतिशयाः ३४-'तेषां च देहोऽद्भुतरूपगन्धो निरामयः स्वेदमलोज्झितश्च । श्वासोऽब्जगन्धो रुधिरामिषं तु गोक्षीरधाराधवलं ह्यविनम् ॥ १ ॥ आहारनीहारविधिस्त्वदृश्य (अदृश्य मांसचक्षुषान पुनरवध्यादिलोचनन पुंसा) श्चत्वार एतेऽतिशयाः संहोत्थाः ( सहजन्मानः )।
अथ कर्मक्षयजानतिशयानाह-क्षेत्रे स्थितिर्योजनमात्रकेऽपि नृदेवतिर्यग्जन कोटिकोटे : ॥ २ ॥ वोणी नृतिर्यक्सुरलोकभाषासंवादिनी योजनगामिनी च । भामण्डलं चारु च मौलिपृष्ठे विडम्बिताहपतिमण्डलाश ॥ ३ ॥ साग्रे च गव्यूतिशतद्वये रुजा वैरेतयो मार्यतिवृष्टयवृष्टयः । दुर्भिक्षमन्यस्वकचक्रतो भयं स्यान्नैत एकादश कर्मघाताः ॥ ४॥
अथ देवकृतानतिशयानाह-खे धर्मचक्र चैमराः संपादपीठं मृगेन्द्रासनमुज्ज्वलं च