Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 56
________________ सूत्र १-१- २२ २ ८ ..... . [प्रमाण तथा च लिङ्गापरिज्ञानेऽनुमानानुदयात् तस्यानुमानात्परिज्ञानेऽनवस्थाप्रसङ्गः । नैवम् । भावेन्द्रियस्वसंविदितत्वेनानवस्थानवकाशात् । यद्वेन्द्रस्यात्मनो लिङ्गान्यात्मगमकानीन्द्रियाणि करणस्य वास्यादिवकधिष्ठितत्वदर्शनात् । तानि च द्रव्यभावरूपेण भिद्यन्ते । तत्र द्रव्येन्द्रियाणि नामकर्मोदयनिमित्तानि । भावेन्द्रियाणि पुनस्तदावरणवीर्यान्तरायक्षयोपशमनिमित्तानि । सैषा पञ्चसूत्री स्पर्शग्रहणलक्षणं स्पर्शनेन्द्रियं, रसग्रहणलक्षणं रसनेन्द्रियमित्यादि । सकलसंसारिषु भावाच्छरीरव्यापकत्वाच स्पर्शनस्य पूर्व निर्देशः। ततः क्रमेणाल्पाल्पजीवविषयत्वासनघ्राणचक्षुःश्रोत्राणाम् । तत्र स्पर्शनेन्द्रियं तदावरणक्षयोपशमसम्भवं पृथिव्यप्तेजोवायुवनस्पतीनां शेषेन्द्रियावरणवतां स्थावराणां जीवानाम् । तेषां च " पुंढवि चित्तमन्तमरवाया” इत्यादेराप्तागमात्सिद्धिः । अनुमानाच ज्ञानं कचिदात्मनि परमापकर्षवत् अपकृष्यमाणाविशेषत्वात् परिमाणवत् । यत्र तदपकर्षपर्यन्तस्त एकेन्द्रियाः स्थावराः । न च स्पर्शनेन्द्रियस्याप्यभावे भस्मादिषु ज्ञानस्यापकों युक्तः। तत्र हि ज्ञानस्याभाव एव न पुनरपकर्षस्ततो यथा गगनपरिमाणादारभ्यापकृष्यमाणविशेष परिमाणं परमाणौ परमापकर्षवत् । तथा ज्ञानमपि केवलज्ञानादारभ्यापकृष्यमाणविशेषमेकेन्द्रियेष्वत्यन्तमपकृष्यते । पृथिव्यादीनां च प्रत्येकं जीवत्वसिद्धिरग्रे वक्ष्यते । स्पर्शनरसनेन्द्रिये कृमि-अपादिकानूपुरक-गण्डूपद-शङ्ख-शुक्तिका-शम्बूका-जलौकाप्रभृतीनां १ दशवैकालिकस्य चतुर्थाध्ययने प्रथमसूत्रम् । व्याख्या-पृथिवी। चित्तं जीवलक्षणं तदस्यास्तीति चित्तवती सजीवेत्यर्थः । पाठान्तरं वा "पुढवि चित्तमत्तमक्खाया"। अत्र मात्रशब्दः स्तोकवाची । यथा सर्षपविभागमात्रमिति । ततश्चित्तमात्रा स्तोकचित्तेत्यर्थः । आख्याता सर्वज्ञेन कथिता । २ इयं जीवत्वसिद्धिरत्राध्यायद्वये नास्ति तदने स्यात् ।

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136