Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 36
________________ सूत्र १-१-३ [प्रमाण ॥स्वनिर्णयः सन्नप्यलक्षणमप्रमाणेऽपि भावात्॥१-१-३॥ .. सन्नपीति परोक्तमनुमोदते । अयमों नास्तीत्येव सर्व लक्षणं वाच्यं किन्तु यो धर्मी विपक्षाव्यावर्त्तते । स्वनिर्णयस्त्वप्रमाणेऽपि संशयादौ वर्तते । नहि काचित् ज्ञानमात्रा सास्ति या न स्वसंविदिता नाम ततो न स्वनिर्णयो लक्षणमुक्तोऽस्माभिः । द्वैस्तु परीक्षार्थमुपक्षिप्त इत्यदोषः॥३॥ ननु च परिच्छिन्नमर्थ परिच्छिन्दता प्रमाणेन पिष्टं पिष्टं स्यात् । तथा च गृहतिग्राहिणां धारावाहिकज्ञानानामाप प्रामाण्यप्रसङ्गः। ततोऽपूर्वार्थनिर्णय इत्यस्तु लक्षणम्। यथाहुः “ स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम्” इति । तथा-'अपूर्वार्थविज्ञानम् ' इति च । तंत्राह ॥ ग्रहीष्यमाणग्राहिण इव गृहीतग्राहिणोऽपि नाप्रामाण्यम् ॥ १-१-४॥ अयमर्थ ः। द्रव्यापेक्षया वा गृहीतग्राहित्वं विप्रतिषिध्येत पर्यायापेक्षया वा । तत्र पर्यायापेक्षया धारावाहिकज्ञानानामपि गृहीतग्राहित्वं न सम्भवति । क्षणिकत्वात् पर्यायाणाम् । तत्कथं तन्निवृत्त्यर्थ विशेषणमुपादीयते । अथ द्रव्यापेक्षया । तदप्ययुक्तम् । द्रव्यस्य नित्यत्वादेकत्वेन गृहीतग्रहीष्यमाणावस्थयोन भेदः । ततश्च कं विशेषमाश्रित्य ग्रहीष्यमाणग्राहिणः प्रामाण्यं न गृहीतग्राहिणः । अपि च अवग्रहेहाँदीनां गृहीतग्राहित्वेऽपि प्रामाण्यमिष्यत एव । न चैषां भिन्न १ पिष्टस्य पेषणं नास्ति मृतस्य मरणं नहि ॥ इति न्यायात् २ एकस्मिन्नेव घटे " घटोऽयं घटोऽयम्" इत्येवमुत्पद्यमानान्युत्तरोत्तरज्ञानामि ... धारावाहिकज्ञानानि । ३ दिगम्बराचार्यमाणिक्यनन्दिकृते परीक्षामुखे प्रथमोद्देशे प्रथमसूत्रम् । ४ आदिशब्दादीहावायधारणाग्रहणम् । एतेषां लक्षणं क्रमेण १-१-२७, १-१-२८, १-१-२९, १-१-३० सूत्रे द्रष्टव्यम् ।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136