Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 39
________________ मीमांसा] सूत्र १-१-८ नभ्यासदशापन्ने प्रत्यक्षे । नहि तदर्थेन गृहीताव्यभिचारामिति तदेकदेशविषयात् संवादकात्, ज्ञानान्तराद्वा, अर्थक्रियानिर्भासाद्वा, नान्तरीयार्थदर्शनाद्वा तस्य प्रामाण्यं निश्चीयते । तेषां च स्वतःप्रामाण्यनिश्चयान्नानवस्थादिदौस्थ्यावकाशः । शाब्दे तु प्रमाणे दृष्टार्थेऽर्थाव्यभिचारस्य दुर्ज्ञानत्वात् संवादाद्यधीनः परतः प्रामाण्यनिश्चयः । अदृष्टार्थे तु दृष्टार्थग्रहोपरागनष्टमुष्ट्यादिप्रतिपादकानां संवादेन/ प्रामाण्यं निश्चित्य संवादमन्तरेणाप्याप्तोक्तत्वेनैव प्रामाण्यनिश्चय इति सर्वमुपपन्नम् । अर्थोपलब्धिहेतुः प्रमाणमिति नैयायिकाः । तत्रार्थोपलब्धौ हेतुत्वं यादि निमित्तत्वमानं तदा तत्सर्वकारकसाधारणमिति कर्तृकर्मादेरपि प्रमाणत्वप्रसङ्गः । अथ कर्तृकर्मादिविलक्षणं करणं हेतुशब्देन विवक्षितं तर्हि तज्ज्ञानमेव युक्तं नेन्द्रियसन्निकर्षादि । यस्मिन् हि सत्यर्थ उपलब्धो भवति स तत्करणम् । न चेन्द्रियसन्निकर्षसामग्र्यादौ सत्यपि ज्ञानाभावे स भवति । साधकतमं हि करणमव्यवहितफलं च तदिष्यते । व्यवहितफलस्यापि करणत्वे दधिभोजनादेरापि तथाप्रसङ्गः। तन्न ज्ञानादन्यत्र प्रमाणत्वम् । अन्यत्रोपंचारात् । सम्यगनुभवसाधनं प्रमाणमित्यत्रापि साधनग्रहणात् कर्तृकर्मनिरासेन करणस्य प्रमाणत्वं सिध्यति तथाप्यव्यवहितफलत्वेन साधकतमत्वं ज्ञानस्यैवेति तदेव प्रमाणत्वेनेष्टव्यम् । प्रमाणमविसंवादिज्ञानमिति सौगताः। तत्रापि यद्यविकल्पकं ज्ञानं तदा न तद् व्यवहारजननसमर्थम् ।। सांव्यवहारिकस्य चैतसमाणस्य लक्षणमिति च भवन्तः । तत्कथं तस्य प्रामाण्यम् । उत्तर१ 'उपलब्धिहेतुश्च प्रमाणम्' । इति गौतमसूत्रवात्स्यायनभाष्ये । पृ. ९४ पं. ४ । २ भासर्वज्ञप्रणीत न्यायसार प्रत्यक्ष परिच्छेदे सूत्र १ पृ. १ पं. ८ । ३ " अविसंवादकं ज्ञानं सम्यग्ज्ञानम् ” न्यायबिन्दु पृ, ५ पं. ९ ।

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136