Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 13
________________ सन विशेषविज्ञप्तिः र आचार्यपदशताब्दीसमर्चना वि.सं. २०६४तमवर्षं विंशशताब्द्याः यथावस्थिततत्त्वप्रणयनप्रवीणविशुद्धधियां विद्वद्व्न्दवन्द्यानां परमप्रभावकाणां शासनसम्राजां जैनाचार्यवर्यश्रीविजयनेमिसूरीश्वरभगवतामाचार्यपदारोहणशताब्दीवर्ष-मस्ति । यस्मिन् काले सामान्यतया संस्कृतभाषाविदोऽपि जनाः समाजे विद्वन्मुख्यत्वेन पूज्यन्ते स्म तस्मिन्नपि काले तैर्व्याकरण-काव्य-कोशालार-च्छन्दस्तर्कादिशास्त्राणां पारगामित्वं प्राप्य षड्दर्शनानि, स्वान्यसिद्धान्ता, आगमा, अन्यानि च शास्त्राणि स्वयमधीतानि स्वशिष्येभ्यश्चाऽध्या-पितानि; विशुद्धप्रज्ञाबलेन च व्याकरणमधिकृत्य बृहल्लघुपमलघुहेमप्रभाख्यास्त्रयो गन्थाः, न्यायविषयकाश्च न्यायसिन्धु-प्रतिमामार्तण्ड-अनेकान्ततत्त्वमीमांसासप्तभङ्गयुपनिषद्-नयोपनिषद्-इत्याख्या मूलग्रन्थाः न्यायालोकटीका-न्यायखण्डनखण्डखाद्य(जैन)टीका-सन्मतितर्कटीका-अनेकान्त-व्यवस्थाटीका-इतिटीकाग्रन्थाश्च विरचिताः; सहैव रघुवंशमहाकाव्यस्य द्वितीयसर्गस्य २९ श्लोकानां किरातार्जुनीयमहाकाव्यस्य च १९ श्लोकानां चाऽपि विस्तृता वृत्तिर्विरचिता । एवं च समग्रेऽपि जैनसमाजे ज्ञानयोगस्य महज्ज्योतिः प्रज्वलितं तैः । वि.सं. १९६४ तमे वर्षे ज्येष्ठशुक्ल-पञ्चमीतिथौ योगविधिपुरस्सरं जैनशासनेऽस्याः शताब्धाः सर्वप्रथममाचार्यपदं समधिरूढवन्तस्ते । एनं शुभावसरमुपलक्ष्य नन्दनवनकल्पतरोरागामिनी शाखा श्रीविजयनेमिसूरिविशेषाङ्कत्वेन प्राकाश्यं नेष्यते । अस्य विशेषाङ्कस्य कृते गुरुगुणवर्णनमधिकृत्य रचितं गद्यं पद्यं वा संस्कृतभाषया प्राकृतभाषया वा रचितं साहित्यं प्रेषयितुमामव्यन्ते विद्वज्जनाः । 12 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 138