Book Title: Mahopadhyaya Samaysundar Vyaktitva evam Krutitva
Author(s): Chandraprabh
Publisher: Jain Shwetambar Khartargaccha Sangh Jodhpur
View full book text
________________
२९४
महोपाध्याय समयसुन्दर : व्यक्तित्व एवं कृतित्व १. राजा नो ददते सौख्यम्।
राजा-नृपतिः नः अस्मभ्यं अस्माकं (वा) सौख्यं-सुखं ददते। इदं सुरक्षितप्रजावचनम्॥ १३९॥ २. राजा नो ददते सौख्यम्।
'सावित्रीभाविता राजा, विसृजो विघृणो विराट् ।
सप्तार्चि: सप्ततुरग सप्तलोकनमस्कृत:॥ इति श्री स्कन्दपुराणे श्री सूर्यसहस्रनामान्तर्भणित्वाद् राजाए श्री सूर्यः नः - अस्माकं सौख्यं-सुखं ददते-ददाति। इदं श्री सूर्यदेवताभक्तजनानं वचनम्॥१॥ ३. राजा अ: नो ददते सौख्यम।
'अः स्यादर्हति सिद्धे च विष्णावपि' इति वचनात् अः - अर्हन् नः - अस्मभ्यं सौख्यं ददते। किं विशिष्ट : अ? 'राजा' स्वामी, त्रिजत्प्रभुरित्यर्थः। इदं जैनवचः। ४. रा-आजा नो अददत ईसौख्यम।।
रा-पर्यावेण श्रीः। 'अ शिवे केशवे वायौ' इति विश्वशम्भूवचनाद् अं -वायु अजति-क्षिपति धातूनामनेकार्थत्वात् भक्षतीति अचि आजः-सर्पस्तेन आ-शोभा यस्य स आजाः। श्री (रा) पूर्वकः आजाः श्री (रा) आजा:- श्रीपार्श्वनाथः, सर्पलाञ्छनात्। स नः -अस्माकम् ईसौख्यम् अददत । इति चतुर्थोऽर्थः। सर्वे ॥ ९९॥ ५. रा आ-जा नो ददते सौख्यम्।
आ-ब्रह्मा तस्या जा पुत्री आजा- सरस्वती न:-अस्माकं सौख्यं ददते । किं० आजा? रा शोभमाना ॥११३॥
६. ला ज ! आ नो ददते सौख्यम्।
'ला च लक्ष्मीर्लमम्बरे' इति विश्वशम्भु (श्लो० १०४) वचनात् ला-लक्ष्मीः। हे ज! हे जेतृपुरुष! आ इति सम्बोधने। नः अस्मभ्यं १ अस्माकं २ वा सौख्यं असौख्यं वा २ ददते । इदं भेगिनां योगिनां च वचनम् ॥ ४॥ सर्वे० ॥ ८१९
७. ऋ- आ- अजा नो ददते असौख्यम्।।
ऋ: - मेषस्तम् आ-सामस्त्येन अजन्ति क्षिपन्तीति रत्वे कृते राजा:- सिंहादयः नः - अस्माकम् असौख्यं ददते इदं मृगाणां वचनम्॥ ३४॥२ २.६ संवाद-शैली
समयसुन्दर के काव्यों में संवाद-शैली के भी दर्शन होते हैं। उनके काव्यों में ऐसे अनेक स्थल हैं, जहां वे दो अथवा दो से अधिक पात्रों में परस्पर वार्तालाप कराते हैं। १. ममेति शेषः इत्यधिक क-पाठश्चिन्तनीय तस्यापि सम्भश्चेत् सरस्वती नो-न असौख्यं
ददते इति पाठः। २. अनेकार्थ रत्न मंजूषा, अर्थरत्नावली, (अष्टलक्षी)
*.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org