________________
कातन्त्रव्याकरणम्
२५
[तृतीयो युष्मत्पादः] २८. 'वस - नस्- वाम् - नौ-ते-मे-त्वा-मा' आदेश तथा उनका निषेध
पृ० ३४०-५३ ['पुत्रो वः' में 'युष्माकम् - युष्मभ्यम् - युष्मान्' के स्थान में 'वस्' आदेश, 'पुत्रो नः' में 'अस्माकम् - अस्मभ्यम् - अस्मान्' के स्थान में ‘नस्' आदेश, 'ग्रामो वाम्' में 'युवयोः- युवाभ्याम् - युवाम्' के स्थान में ‘वाम्' आदेश, ‘ग्रामो नौ' में 'आवयोः
आवाभ्याम् -आवाम्' के स्थान में 'नौ' आदेश, 'पुत्रस्ते' में 'तव - तुभ्यम्' के स्थान में 'ते' आदेश, 'पुत्रो मे' में 'मम - मह्यम्' के स्थान में 'मे' आदेश, 'पुत्रस्त्वा पातु' में 'त्वाम् के स्थान में 'त्वा' आदेश एवं 'पुत्रो मा पातु' में 'माम्' के स्थान में 'मा' आदेश, 'युष्माकं कुलदेवता - अस्माकं पापनाशनः' आदि में 'वस्-नस्' आदेशों का पादादि में होने के कारण अभाव तथा 'पुत्रो युष्माकं च, पुत्रोऽस्माकं च' आदि में चादियोग के कारण ‘वस्- नस्' आदेशाभाव]
२९. लोप, युव-आव-आम्-आन्- त्वम् - अहम् - यूयम् - वयम् - तुभ्यम् - मह्यम्-तव-मम- अत् - अभ्यम् -आकम् - ए-आ आदेश पृ० ३५३ - ८४
[युष्मभ्यम् - अस्मभ्यम् - त्वयि-मयि' आदि में युष्मद् -अस्मद्घटित द् का लोप, 'युवाभ्याम् -आवाभ्याम्' आदि में 'युष्मद् -अस्मद्' को 'युव - आव' आदेश, 'त्वाम् - माम् - युवाम् - आवाम्' आदि में 'अम्-औ' को 'आम्' आदेश, 'युष्मान् - अस्मान्' आदि में शस्' प्रत्यय को ‘आन्' आदेश, ‘त्वम् - अहम्' आदि में 'त्व + सिअह+सि' को 'त्वम् -अहम्' आदेश, 'यूयम् - वयम्' आदि में 'युस्मद् + जस्अस्मद् + जस्' के स्थान में 'यूयम् - वयम्' आदेश, 'तुभ्यम् - मह्यम्' आदि में 'त्वद् + के - मद् + डे' को 'तुभ्यम् - मह्यम्' आदेश, 'तव - मम' आदि में 'त्व + ङस् - म + ङस्' के स्थान में 'तव - मम' आदेश, ‘त्वत् - मत् - युष्मत् - अस्मत्' आदि में 'ङसि - भ्यस्’ को ‘अत्' आदेश, 'युष्मभ्यम् - अस्मभ्यम्' आदि में भ्यस् को ‘अभ्यम्'