Book Title: Karpur Mahek
Author(s): Kapurchand Varaiya
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 13
________________ ज्येष्ठामरस्य सुभार्या, ह्यनुपमेति नामिका द्वितीया हठीचन्द्रस्य, त्वजवालीसदाह्वया ।।१३।। तृतीया हेमचन्द्रस्य, शान्तेति नामिका स्मृता । चतुर्थी कर्पूरस्यास्ति, 'जीवी'ति नामधारिका ।।१४।। महायुद्धे हि सञ्जाते, सर्वे देशं समागताः 1 एकोनविंशतिशता-धिकेऽष्टनवते समे ।।१५।। । ।।१७।। I ।।१८।। I ।।२०।। माघशुक्ले षष्ठीदिने, 'जीवी' नाम्नीं तु कन्यकाम् । कर्पूरस्तु पर्यणयत्, पित्राग्रहवशंवदः ।।१६।। भावाभिधपुरे सर्वे, भ्रातरः समवस्थिताः कर्पूरोऽध्यापनार्थं तु, पादलिप्तपुरं गतः श्रेयस्करयुते जैने, मण्डले समवस्थितः सूक्ष्मतत्त्वप्रबोधिन्यां, शालायां ज्ञानपाठकः द्विसहस्रे समे जातः, कर्पूरस्य सुपुत्रकः I भाद्रशुक्लदशम्यां हि, छबीलेति सुनामकः ।।१९।। स्वल्पायुर्भोगं कृत्वा, पादलिप्ते दिवं गतः राधाकृष्णदशम्यां हि, एकाधिद्विसहस्रके ततः परं हि सञ्जाता, पुत्र्योऽष्टौ क्रमतः खलु । शान्तरससमापन्ना, गाम्भीर्यादिगुणान्विताः ।।२१।। प्रथमा प्रवीणानाम्नी, द्वितीया चन्द्रिका स्मृता । तृतीयोषाभिधाना हि चतुर्थी कीर्तिनामिका ।। २२ ।। पञ्चमी नयना रम्या, षष्ठी मीतेति नामिका । सप्तम्यारतिसन्नामा, लताऽष्टमी सदाह्वया ।। २३ ।। प्रवीणा परिणायिता, नवनीतकुमारकम् । त्रयः पुत्रास्तयोर्जाताः, प्रथमः केतनो मतः ।।२४।। द्वितीयस्तु हिमांशुर्यः, शिरोऽर्तिव्याधिबाधितः । धर्मपथ्यादनं प्राप्य, पादलिप्ते दिवं गतः ‘जयेश' इति नामा च, तृतीयो बुद्धिबन्धुरः । चतुर्थी पुत्रीका जाता, ऊर्मीति शुभनामिका ।।२६।। चन्द्रिका परिणायिता, रजनीकान्तकुमारकम् । पुत्रस्तयोर्हि सञ्जातो, राजनेति सुनामकः ।।२७।। ।।२५।।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116