Book Title: Gommatasara Karma kanad Part 2
Author(s): Nemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
कर्णाटवृत्ति जीवतत्वप्रदीपिका नवविंशतिबंधमुं द्वयशीतिसत्त्वमुळेळनोळुदयस्थानंगळमेकविंशति चतुविशति पंचविंशतिषड्विंशतिगळु मप्पुवु । बं २९ । स ८२ । उ २१ । २४ । २५ ॥२६॥ त्रिशबंधमुं ध्येकनवतिसत्त्वमुळ्ळरोळदयस्थानंगळु देवगतियोळु पेन्दुवक्कुं । बं ३० । स ९३ ॥ ९१ । उ २१ ॥ २५ ॥ २७ ॥ २८ ॥ २९ ॥ मत्तं त्रिशबंधमुं द्विनवतिनवति चतुःस्थानसत्वंगळनुरोळदयस्थानंगळु नविंशतिबंधकनोळ पेन्दुवक्कुं। बंध ३० । स ९२ । ९०। ८८ । ८४ । उ २१ । २४ । २५ ॥ २६ । २७ । ५ २८ ॥ २९ ॥ ३० ॥ ३१॥ मत्तं त्रिंशबंधकनोल द्वयशोतिसत्त्वस्थानदोळुदयंगळ नवविंशतिबंध. कनोळेततेकविंशत्यादि चतुःस्थानंगळप्पुवु । बं ३० । स ८२ । उ २१ । २४ । २५ ॥ २६ ॥
इगितीसबंधठाणे तेणउदे तीसमेव उदयपदं ।
इगिबंधतिणउदिचऊ सीदिचउक्केवि तीसुदओ ॥७७४॥ एकत्रिंशदवंधस्थाने त्रिनवत्यां त्रिंशदेवोदयपदं। एकबंधत्रिनवतिचतुरशोति चतुष्केऽपि १० त्रिंशदुदयः॥
एकत्रिंशबंधस्थानदोळ विनवतिसत्वमागुतं विरलु त्रिशदुदयस्थानमो देयककुं । बं ३१ । स ९३ । उ ३० ॥ एकबंधमुं त्रिनवतिचतुष्कम मशीति चतुष्कमुं सत्त्वमुळ्ळवर्गळोळु त्रिंशदुदय. मोदेयककुं। बं १ । सत्व ९३ । ९२ । ९१ । ९० । ८० ॥ ७९ ॥ ७८ । ७७॥ उ ३०॥ नामबंधरहित. रोळ सत्त्वोदयंगळ विवक्षिसल्पडवेक दोडे द्वयाधारकाधेयं विवक्षितमप्पुदरिदं ॥ ____ अनंतर मुदयसत्त्वस्थानद्वयाधिकरणदोळु बंधस्थानंगळं गाथादशकदिदं पेळ्दपरु :
तद्बन्धद्वयशीतिकसत्त्वे उदयस्थानान्येकचतुष्पंचषडधिकविंशतिकानि, त्रिंशत्कबंधश्येकनवतिकसत्त्वे देवगत्युक्तानि पंच । तद्बन्धद्विनवतिकनवतिकादिचतुष्कसत्त्वे नवविंशतिकबन्धोक्तानि नव । तद्बषद्वयशीतिकसत्त्वे तु नवविंशतिकबन्धवच्चत्वारि ।।७७३॥
एकत्रिंशत्कबन्धस्थाने त्रिनवतिकसत्त्वे उदयस्थानं त्रिंशत्कं । एकबन्धविनवतिकादिचतष्काशीतिकादि. २० चतुष्कसत्त्वेऽपि तदेव । अग्रे बंधाभावे द्वयाधारकाधेयत्वं न संभवति ।।७७४॥ अथोदयसत्त्वस्थानाधारे बन्ध. स्थानान्याधेयत्वेन गाथादशकेनाह
उनतीस के बन्धके साथ बयासीके सत्त्वमें इक्कीस, चौबीस, पच्चीस, छब्बीसके उदयस्थान हैं। तीसके बन्धके साथ तिरानबे-इक्यानबेके सत्त्वमें देवगतिमें कहे पाँच उदयस्थान होते हैं। तीसके बन्धके साथ बानबे तथा नब्बे आदि चारके सत्त्वमें उनतीसके बन्धके २५ साथ कहे नौ उदयस्थान होते हैं । तीसका बन्ध और बयासीके सत्त्वमें उनतीसके बन्धके । साथकी तरह चार उदयस्थान होते हैं ॥७७३।।
इकतीसके बन्धके साथ तिरानबेके सत्त्वमें तीसका उदयस्थान होता है । एकके बन्धके साथ तिरानबे आदि चारका तथा अस्सी आदि चारका सत्त्व होनेपर उदयस्थान तीसका ही होता है । आगे बन्धका अभाव होनेसे दो आधार एक आधेय सम्भव नहीं है ।।७७४॥ ३०
___ आगे उदय और सत्त्वस्थानको आधार बन्धस्थानको आधेय बनाकर दस गाथाओंसे कहते हैं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org