Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
मद्राऽन्यदाऽय निजवाटकमागता सा, संप्रेक्ष्य तत्र रममाणकुमारयुग्मम् । क्रुद्धा बभूव भृशमन्पमतिः सुशीला, कुव्यन्तिके स्थितवतीश्च नरेशभार्याम् ॥२॥ प्रोवाच तामिति महेम्यवधूः सुशीला, धूर्ने ! स्थितान कथमाशु निवेद्यतां मे । मद्गहतो ब्रज मुखं तव दर्शनीयं, नैवास्ति जीवनमपीच्छसि चेद्विलजे ? ॥३॥ नासा न तेऽस्ति न च धारयसि अपशिं, रण्डेऽधिकेन कथनेन ममाऽपि खेदः । इत्थं निगद्य निजमृत्यमचीकथस्सा, भृत्योऽपि तालगुडकेन बहिश्चकार ॥४॥ प्रज्वान्य वहिमुटजश्च ददाह कोपा-द्भद्रा स्वयं शपति नीचतमस्वभावे । त्वत्पादपातकमयेन मयाऽद्य वहिः, प्रज्वालितोऽस्ति पुनरागमनं न तेऽस्तु ॥ ५॥ वस्तूनि तत्र कविचिज्ज्वलिवानि तस्यार, | किश्चित्तथापि न जगौ धृतमौनदीना । राजी स्वदुर्बलसुतौ सहसा गृहीत्वा, तस्माच्चचाल पुरतोऽलघुनिःश्वसन्ती ॥६॥ चभ्राम सा पुरि रुदत्सुतसंनिधाना, माः परं न तु निवासपदं वितेनुः । गाढप्ररूढगुरुदुःखवशंवदाऽतः, प्राकारभूमिनिकटं वनिता ससाद ॥ ७॥ तत्रोटजे विधुरिता न्यबसविभिन्ने, रक्केच सा समयनिर्गमनैकबुद्धिः । नियूंढरितरकर्मकुलालगेहे, भाएडानि मार्टि जलमानयति श्रमेण ॥८॥ पात्राणि मृन्मयघटप्रमुखानि लात्वा, तद्नेइतो मिलितविचसमपेखेन । निर्वाहमेवमकरोदधमोचितं सा, कष्टाश्रितस्थितिजनेषु हि को विचारः ॥ ६ ॥ दुःप्राप्यमार्यगृहकार्यविधानतोऽपि, | भोज्यं बभूव समयोचितमपसारम् । सूपं यदति लभते न तदहिमण्डः, शाकानमात्रमपि कुवचिदहि कष्टात् ॥ १०॥ शीतोष्णरुवमपि भोजनमर्जयित्वा, संमोज्य चारु चटुलोक्तिपरायणा सा । पुत्रौ पुरा स्वयमपीष्टगुणं जघास, नायः समाश्रितगुणा हि भवे कियन्त्यः ॥ ११॥ भीमस्ततः स्वजनयोगमपेचमाणो-रत्नानि जीर्णवसनेन निवख तानि ।
For Private And Personale Only

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230