Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
←*@*********6*→→
61
www.bobatirth.org.
तूलिकाशय्या - श्रीहरं रुचिरप्रभम् ॥ ३०० ॥ निवध्य तुरगं तत्र, धनुष्पाणिर्वनेचरः । व्यज्ञापयन्नृपं चेति, स्वपिहि क्ष्मापते ? सुखम् ।। ३०१ ।। शबरस्य परां भक्ति, चिन्तयन्नृपतिः स्वयम् । सुष्वाप स पुनर्भ्राम्यन्, तस्थौ भूपस्य पार्श्वतः ॥ ३०२ ॥ तमस्विन्यां निवृत्तायां, सह नक्षत्रवारकैः । सुमेरुशृङ्गमुतु सहस्रांशुरशिश्रियत् ॥ ३०३ ॥ तदा तुरगपादानां, पद्धतिमनुसृत्य च । नृपसैन्यं समागच्छ - चत्र सुप्तः प्रजेश्वरः || ३०४ || विनिद्रः समभूद्भूपः स्तुतिभिर्बन्दिनामथ । स्वयं तुरगमारुझ, तमप्यारोहयद्धये ॥ ३०५ ॥ ससैन्यः स ततो यातो - भूपतिर्नगरं निजम् । पौरैर्वर्द्धापितः सम्यक्, मिथः स्पर्द्धानुबन्धः ॥ ३०६ ॥ नृपतिः स्नानवेलायां, समिल्लः स्नानमाचरत् । श्रईणां गुरुदेवानां चकार विधिना ततः ॥ ३०७ ॥ बुभुजे भूपतिस्तेन, किरातेन समं मुदा । स्वादिष्टानि सुभोज्यानि, स्थितेन प्रवराऽऽसने ॥ ३०८ ॥ ताम्बूलं दापितं तेन, कर्पूरखण्डवासितम् । एलाक्रमुकमुख्यश्च, मुखवासोऽतिसौरभः ॥ ३०६ ॥ स्वहस्तेन नरेन्द्रेण विलेपश्चन्दनद्रवैः । व्यधीयत वपुष्यस्य, कृतज्ञत्वधिया चिरम् ॥ ३१० ॥ दिव्ये च वाससी तस्मै दत्तवान् वसुधाधिपः । भूषणैर्भूषयामास, स्वाङ्गलमै - स्तमुच्चकैः ।। ३११ ।। ततश्चास्थानवेलायां, शवरेण समन्वितः । नृपतिः संसदं प्राप-न्मधुनेव मनोभवः || ३१२ ।। सामन्तसचिवाः प्रोचुः क एष पुरुषस्त्वया । देववत्पूजितो देव १ सर्वमेतन्निवेद्यताम् ॥ ३१३ ॥ अश्वाऽपहारमारभ्य यावत्सैन्यसमा - गमम् । वनेचरस्य वृत्तान्तं, नरेन्द्रेण निवेदितम् ॥ ३१४ ॥ सदःस्थितैः समैस्तस्य, प्रशंसा बहुधा कृता । नाटकादिविनोदच, नरेन्द्रेण प्रदर्शितः ॥ ३१५ ।। अन्तःपुरपुरन्ध्याः स-सेव्यस्त्वेन समर्पितः । नरेन्द्रेण पुनः प्रोचे, प्रमदेऽयं महापुमान् ॥ ३१६ ॥ विपिने भ्रमतोथोरे, जीवितव्यप्रदोऽस्ति मे । सेवनीयस्त्वया पूज्य - बुद्ध्याऽयमुचिताऽर्श्वया ॥ ३१७ ॥ श्रमि
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
•C©*••**••**********OK →→**•£€

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230