Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
॥ ६८ ॥
++++++++
www.kobatirth.org
गुरुपादरतिं दधतं विमदं, प्रणमन्तु सदाऽजितसूरिवरम् ॥ ५ ॥ गुरुधैर्यधरं धृतधर्मधुरं, मधुरोक्तिसुधाऽशनवृन्दनतम् । विधिवादरतं समयज्ञवरं, नमताऽजितसूरिमनन्पगुणम् ।। ६ ।। परमोत्तम ? संहर मोह तमो-मम मानसगोचरमाशु विभो ? | तव पादसरोजरतिं दधतोऽ-जितसागरसूरिवरप्रवर १ । ७ ॥ परलोकभयं सततं हरता - मनवद्यसुखैकनिधे ? जगति । जनतापहर ? प्रभया शुभया, 5- जितसागरसूरिवर ! प्रबलम् ॥ ८ ॥ (द्रुतविलंबितवृत्तम्)
अजितसागरसूरिगुणाऽष्टकं स्मरति यो मनुजः शिवशर्मदम् । दमयिताऽचगणस्य मदोज्झितः, स लभते लभनीयसुखाऽऽस्पदम् ॥ ९ ॥ ( वसन्ततिलकावृत्तम् )
हेमेन्द्रसागरमुनिप्रथितं स्वभक्त्या, गुर्वष्टकं निजगुरोः प्रथितप्रमोदम् । मेधाविनः प्रतिदिनं प्रपठन्ति येऽत्र, तेऽमुत्र यान्ति सुखसम्पद मद्वितीयाम् ॥ १० ॥
For Private And Personal Use Only
Acharya Shri Kalassagarsun Gyanmandir
**‹•*@**→→***********************
॥ ६८ ॥

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230