Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
॥ १०४ ॥
3100++******+%
www.kobatirth.org
योगनिष्ठश्रीमद्बुद्धिसागरसूरिगुणाष्टकम् ।
( पचचामरच्छन्दः)
अशेषकर्मदारकं विशेषशर्मदायकं विषादकोटिहारकं, प्रभूतसम्पदाकरम् । सुबुद्धिसिद्धियोजक सुभक्तिनम्रचेतसां, नमामि सूरिपुङ्गवं सुनीशबुद्धिसागरम् ॥ १ ॥ कलौमलौघनाशनैकबद्धल चलचितं, चितीन्द्रलचसमतप्रफुल्लपादपङ्कजम् । जनेषु जैनतच्वबीजरोपणैकमानसं नमामि सूरिपुङ्गवं मुनीशबुद्धिसागरम् ॥ २ ॥ युगादिनाथसाधितार्थसार्थकत्वसाधकं, परात्म मेदकाऽऽत्ममेदभिन्नताविकासकम् । सुयोगमार्गमार्गणोद्यतप्रचण्डतेजर्स, नमामि रिपुङ्गवं सुनीशबुद्धिसागरम् ॥ ३ ॥ समस्तलोकसंस्तुतं मुनीन्द्रवृन्दलालितं, गुणिव्रजैः सुचिन्तितं स्वकीयमानसाम्बुजे । सुमन्यमानवा भजन्ति यत्क्रमाम्बुजं सदा, नमामि सूरिपुङ्गवं मुनीशबुद्धिसागरम् ॥ ४ ॥ जिनाऽऽगमं प्रमाणतः प्रमाणयन्तमुन्नतं, सदोन्नतिं विवर्द्धयन्तमाईतीं जनोचिताम् । कुमार्गसन्ततिं विनाशयन्तमङ्गिनां समां, नमामि रिपुङ्गवं मुनीशबुद्धिसागरम् ॥ ५ ॥ समस्तमानमत्तमानववजं निजभिषा, सुबुद्धिहद्विजातया नितान्तमोदमूलया ।
For Private And Personal Use Only
SR+COK+*****030407+++**6+++
Acharya Shri Kissagarsuri Gyanmandir
॥ १०४ ॥

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230