Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
पर्युषणपर्वस्तुतिः। पर्वण्युत्तमसिद्धिधामनि जनाः ? पूजां प्रमोर्भावतः, संप्राप्तेऽष्टविधानका रचयत-स्नात्रोत्सब सोत्सवम् । श्रीमद्वीरजिनेश्वरस्य कृतिनः सत्पुण्यसंपत्तिदा, येनैवाऽत्र परत्र शर्म निखिलं संप्राप्यते निर्मयम् ॥१॥ पाराध्यातिविशुद्धिदं चतिकरं भव्यं तपः कर्मणां, सर्वज्ञाः सकला वराऽम्बुजचयैः पूज्या प्रमोदाऽऽस्पदाः। श्रोतव्यं चरितं तदीयमतुलं दीव्यप्रभावं जनै-रस्मिन् पर्वणि येन ते जनिमतां कन्याणमालाप्रदाः ॥२॥ कृत्वा शर्मनिधानकं मविजनैः षष्ठाऽष्टमाऽऽख्यं तपोऽ-मारी घोषणीया जनेषु सुखदा पर्वण्यमुष्मिन् शुभे । ध्यातव्यानि शुभं च पञ्च सुधिया कल्याणकानि व्रतं, श्राव्यः श्रीयुतगौतमादिगणभृद्वादस्तथाऽर्हत्कथा ॥ ३ ॥ कन्पाख्यं मुनिभिः प्रवाचितमिह श्राव्यं त्रिधा देहिनः १, सूत्रमूलमनहारि सकलाः चाम्यात्रिरत्नाऽन्वितम् । पूजासंघजनस्य चैत्यनिकरे-यात्रा च कार्या मुदा, सङ्घ त्वं सकले शुभे ? वितनुतात् सिद्धायिक ? संपदम् ॥ ४॥
मङ्गलम् । विध्वस्ताऽशेषकर्मा निखिलजनमनोरञ्जयन्मव्यमीशो,-विन्ते विश्वं समग्रं करगतफलवत् केवलालोकतो यः । अज्ञानाऽन्धेषु नष्टान्यपि निजमतिभिर्यश्चतत्त्वानि लेभे, संघश्रेयो विदभ्याचरमनिपुरसौ-वीरनामाजिनेशः ॥१॥
For Private And Persone
n

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230