Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Acharya Sa K
ageran Gyarmande
सम्यज्ज्ञानप्रदाता सकलगुणनिधियोगिनायोवरिष्ठ-मात्मज्ञानाऽवगाही जिनमतविदितः शुभ्रलेश्यानुयुक्तः। नानाऽनर्थप्रमेचा विमलमतिगुणैर्भव्यभाक्तिप्रियाणां, बुखब्धि सुरिवर्य प्रणमत सुषियो मानवा ? मानहीनम् ॥११॥
व्याख्यानवाचस्पतिश्रीमद्-अजितसागरसूरिगुणाष्टकम् । यः सर्वत्र पवित्रपादयुगलाच्छुद्धीकृतोर्वीतलो-योदीनानपिदुःखकूपपतितान्सत्तत्वरज्ज्वोद्धरन् । योवक्ता प्रविभाति मव्यवचनक्षीरोदधी रम्यधी, मरीशोजितसागरो विजयतां सौभाग्यशर्मप्रदः॥१॥ यः प्रीणाति सदाबुधामिजवचापीयूषपूरैः परं, वाढं बुद्धिवलेन दुर्गमगुरुग्रन्थावगाही च यः। योऽनेकान्तमतप्रचारणविधौ वक्ताप्रसिद्धोऽभवत् , सूरीशोऽजितसागरो विजयतां व्याख्यानवाचस्पतिः ॥२॥ योमोडादिकमुख्यशत्रुदलने प्राप्तप्रतापोच्चयः, यःचान्त्यादिकसद्गुणैर्गुरुगणे लब्धप्रतिष्ठो महान् । श्रीसूरीश्वरबुद्धिसागरगुरोः सेवापरो यः सदा, सूरीशोऽजितसागरो विजयतां चारित्रचूडामणिः ॥३॥ यः श्रीसूरिगुणान्वितो गुणभवत्पूर्णप्रतापान्वितः, श्रीस्याद्वादरहस्यरषणपरस्तैस्तैः प्रतापैः पुनः । रचातोजिनशासनस्य भुवने कन्याणकर्ताऽस्ति यः, सरिः सोऽजितसागरो विजयतां सर्वार्थविद्यानिधिः॥४॥ शान्तः सर्वमतोनतो गुणिगस्तवार्जनेयोरतः, चेतःसंयमतः सदात्मनिरतो गीतोऽस्ति यः सजनैः। प्रीतः प्रेमिजनेऽन्वितो मुनिजनैः शास्त्रेषु यः पण्डितः, सूरीन्द्रोऽजितसागरो विजयता स्याद्वादविधानिधिः ॥॥
For
And Persone
l

Page Navigation
1 ... 225 226 227 228 229 230