Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
॥। १०६ ।।
+++++*12*13-03
www.kobatirth.org.
यो गूढार्थजिनोक्शासन रहस्यार्थस्य विद्योतकः, शास्त्राम्भोध्यवगाहनैकरसिको मोबाचनानाम्पतिः । नाना दर्शन दर्शको वि स सम्यक्पथाऽऽदर्शकः, सूरीन्द्रोऽजितसागरो विजयतां कान्येषु काव्योपमः ॥ ६ ॥ गम्भीरार्थगरिष्ठत गहन ग्रन्थावलीभाष्यकृत्, नानातर्कविचारणेऽतिनिपुणो विद्यावताग्रुतमः । यः सर्वाऽऽगम गौरवप्रथनता प्रत्यक्षकर्ता धिया- सूरीन्द्रोऽजितसागरो विजयतां विद्वन्मनोमोदकः ॥ ७ ॥ सम्यग्ज्ञानगुणादिभूषण भरैर्यः सर्वदाभूषितः विद्वन्मण्डलमण्डनं जितमनाः पञ्चवताराचकः । धर्माराधनतत्परो बुधवरः कल्याणमालाकरः, सूरीन्द्रोऽजितसागरो विजयतां बुद्धिप्रमामासुरः ॥ ८ ॥
ले० हेमेन्द्रसागरः
-*2257e3
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
॥ १०६ ॥

Page Navigation
1 ... 226 227 228 229 230