Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
॥ ६६ ॥
+++***+++******+*-*-*
www.kobatirth.org
भव्यानां भवारिराशितरणे मव्यं तरण्डं दृढं, भक्तानां विविधाऽभिलापशमने दीव्यप्रभावोमणिः । भद्राणां वितनोति राजिमचलां योनित्यमुत्कण्ठितः, सूरीशः स सतांमतो विजयते पूज्योऽजितः सागरः ॥ ७ ॥ श्री सिद्धान्तमहोदधिं गुणधिया निर्मध्यतस्त्वाऽमृतं लब्ध्वा योऽभयतामवाप्य निजकानुद्धर्चुमुत्कण्ठते । स्याद्वादी स्वयमेव नीतिनिपुणः सद्धर्मचक्री विभुः, सूरिः सोऽजितसागरो विजयते चोणीन्द्रवन्द्यक्रमः ॥ ८ ॥ सद्गुर्वष्टकमेतदिष्टजनकं गीतंप्रसादाद्गुरो - हेमेन्द्रेण विनेयकेन मुनिना श्रेयस्ततिप्रापकम् ।
सद्बुद्धिर्गुरु भक्तिमनहृदयोयः श्रद्धया संस्मरेत् सोऽयं संसृतिमापगां सुखतया तीर्त्वा व्रजेत्स्वः श्रियम् ॥ ६ ॥
श्रीमन्महावीराष्टकम् |
( शार्दूलविक्रीडितवृत्तम् )
हिंसायज्ञनिवारकाय जनतासौख्यप्रबंधार्थिने, स्याद्वादप्रतिबोधतः प्रकटितचेमाऽध्वने तायिने । सर्वेष्वङ्गिषु साम्यदृष्टिमनिशं संभाव्य लोकोत्तमां, पूजाऽर्हाय नरामरेन्द्रभविनां वीराय तस्मै नमः ॥ १ ॥ शङ्काऽभूशुरेष सोदुमनलं शैलेन्द्रसानो हृदि, देवेन्द्रस्य तदात्मशक्तिरनघेत्याख्यापनार्थ प्रभुम् । पादाङ्गुष्ठनिघाततो गिरिवरं यः कंपयामासिवान्, तं वीरं प्रणमामि शुद्धमनसा कारुण्यपाथोनिधिम् ॥ २ ॥
For Private And Personal Use Only
**+****03-*++*.03-41*+++******+**
Acharya Shri Kissagarsuri Gyanmandir
॥ ६६ ॥

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230