Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 217
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan सर्वत्रापि कृपामयोतिविशदो धर्मश्वसंयोजित-स्तं नित्यं स्मृतिमानयामि विजयश्रीमद्यशः पाठकम् ॥ ६ ॥ मिथ्यावादिमतान्धकारमखिलं येनाऽपवादीकृतं, सत्योक्तिप्रथितोऽईदुक्तसुमतः प्रख्यापितो भूतले । सिद्धान्ताऽऽगमसारतश्च रचिता योगादिविद्याकला-स्तं नित्यंस्मृतिमानयामि विजयश्रीमद्यशः पाठकम् ॥७॥ दर्भावत्यमिधानके पुरवरे यो योगिपूज्यक्रमः, चीणेस्वाऽऽयुषिकर्मवल्लिनिचयं संचेप्य सम्पक्तया। दीव्यंशर्म जगाम भव्यविधिना धर्मोनचे सक-स्तं नित्यं स्मृतिमानयामि विजयश्रीमद्यशः पाठकम् ॥ ८॥ विद्वन्मान्यवरं यशोविजयदंश्लोकाऽष्टकं कीर्तित-माचार्याऽजितसागरेणसुधिया चारित्रशुद्धाऽऽत्मना । एतद्ये मनुजास्त्रिकालमनपं श्रोत्रातिथिकुर्वते, तेषां नैव कदापि यान्ति विपदः सानिध्यमाकस्मिकाः॥६॥ श्रीयुगादीश्वरजिनस्तवनम् ॥ (( शार्दूलविक्रीडितवृत्तम् ) आत्मानन्दविलासमग्नमनसं शुद्धस्वरूपात्मकं, संसाराम्बुधितारणे प्रवहणं कल्याणमालाऽङ्कितम् । दुष्कर्मद्रुमपावकं शुभमति-प्रोद्दीपनेदीपक, वन्देऽहं प्रभुमादिनाथमनिशं त्रैलोक्यरचाकरम् ॥१॥ गार्हस्थ्ये सकलाः कलाश्च विशदं शिल्पं वभाषे समं, कैनन्यं प्रतिपद्य यः क्रमतया विस्तारयामासिवान् । तचानि प्रथितानि दीव्यमहिमा धाणि धर्मप्रियो-वन्दे तं प्रभुमादिनाथमनिशं त्रैलोक्यरक्षाकरम् ॥२॥ For Private And Personlige Only

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230