Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 213
________________ Shri Mahavir Jain Aradhana Kendra ++++******+****++++++ www.khatirth.org ( शार्दूलविक्रीडितवृत्तम् ) ( ३ ) कान्ताकारमनन्प कम्पनकथाव्याख्यानवाचस्पति-श्वेतोरञ्जकभव्यभावविशद चेमार्थवाणीगृहम् । संगुप्तार्थविशेषकाव्यरचना चातुर्यमुख्याऽऽस्पदं भव्यं भारतभास्करं मुनिवरं ध्यायन्ति सूरीश्वरम् ॥ १ ॥ सन्यासव्यगुणानुवादवचनं संशोध्य शङ्कामयं भव्यानामुपकारकारणतया व्यक्तीचकार स्वयम् । कर्माणि क्रमतच यः परिहरन् धर्मक्रियाकर्मठः, सूरिः सोऽयमचिन्त्यरत्ननिलयो वर्वर्त्ति सर्वोपरि ॥ २ ॥ काम्यानामभिलाषमुन्नतिभिदं यो वर्जयन् कर्मणां वाक्यानां कटुतां त्यजन् चयकरी सर्वात्मना शर्मणाम् । बोध्यानां सुखदायिनीं प्रविदधत्संसद्गतो वाचनां, सूरीयांधुरि पूज्यपादकमलः संराजते संयतः ॥ ३ ॥ दुर्धर्षः परवादिनां निजमते लब्धप्रतिष्ठः सदा, निर्माता करुणामयं जिनमतं व्याख्यानतो निश्चलम् । उद्धर्त्ता स्वमताऽङ्कुराऽनलमहादुष्टान्व चोवारिणा, सोऽयं राजति सूरिशेखरगतश्चारित्रचूडामणिः ॥ ४ ॥ विज्ञानं विमलं यदीयमनिशं विद्योतते भारते, लोकालोकविकाशकं विजयते चारित्ररत्नं वरम् । हेयाऽदेयविचारचारुमननं चोज्जृम्भते मानसं सोऽयं विरोऽजिताब्धिरनघः सौम्याकृती राजते ॥ ५ ॥ दुनाऽद्रिसमूहपक्षपविना येनोन्नतिः साधिता, अध्यात्मैकरसायनेन कविना व्यावतिश्चाऽऽगमः । स्वाध्यायप्रथनेऽतिपाटवभृता विस्तारितं शासनं, सोऽयं सूरिवरा वाऽजित मुनिर्विद्यावतां भूषणम् ॥ ६ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir *****•**•-*************

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230