Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
ShriMahavir JanArchanaKendra
Achanach
sagan Gyaan
द्वार द्वारं विषमयगतेः सततं रोधयन्तं, सूरिं वन्देऽजितजलनिधि निर्मलाऽऽत्मप्रबोधम् ।। ८ ॥ हेमेन्द्रेण ग्रथितममलं स्तोत्रमेतत्प्रभावं, शिष्येणेहश्रमणगुणताम्राजिना जातभावाः । भव्यात्मानः शिवसुखमयं दीव्यधाम प्रयान्ति, पापठ्यन्ते चतकलिमलं तेऽश्रमेण क्रमेण ॥९॥
(त्रोटकवृत्तम् ) (२) प्रणमामि गुणाकरमार्तिहरं, शुभशान्तिकरं गुरुधामधरम् । अजिताऽम्बुनिधि गुणवृन्दयुतं, हृदयस्थतमोहरणैकरविम् ॥१॥ कलिदोपहरं नतसौख्यकर, परमाऽमृतपानरतं भजत । अजिताऽब्धिममेययशोमरितं, जनतारकमुन्नतिदं भवतः ॥२॥ विपुलर्द्धिकरं गतरोषभयं, वरकीर्तिकरं शुभबोधगृहम् । स्तुतिगोचरमातनुत प्रवरं, प्रवराऽऽशयमाश्रमिणां सुखदम् ॥३॥ सुखकारकमूर्तिधर दमिनां, दमिताऽऽरिचयं निचयं सुमदाम् । मदमोहजितं जितलोकभयं, भजताजितमरिमखण्डधियम् ॥ ४ ॥ जिनशासनवृद्धिकरं विमलं, विमलाचलभक्तिरतं सततम् ।
For Private And Personlige Only

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230