Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 209
________________ ShriMahavir Jain ArachanaKendra Achanach agus Gym प्रभातभानुभासमानतेजसा विराजितं, विरागरगरञ्जितं विशुद्धबोधदायकम् । स्वभावतः सदोल्लसत्प्रकृष्टसद्गुणाकरं, प्रशान्तमर्जिमन्वहं नमामि शर्मसागरम् ॥ ६॥ अनिष्टकर्मनाशकं चरित्रमुअतिप्रदं, त्रिलोकसंस्तुतं समस्ति शुद्धिबुद्धिदायकम् । यदीयमद्भुतं नितान्ततान्तिशोधकं परं, प्रशान्तमूर्तिमन्वहं भजामि शर्मसागरम् ॥ ७॥ विनष्टकामवासनं समाधमुत्तमं गुणे-निकृष्टतोज्झिताऽन्तरं तरन्तमुन्नतश्रियम् । भवार्णवं दुरन्तदुःखदायकं गतापदं, प्रशान्तमूर्चिमन्वहं मजामि शर्मसागरम् ॥८॥ यदीयपादपङ्कजं निषेवितुं महाजनाः, प्रयान्ति शान्तिमन्दिरं नरेशवृन्दसंयुताः। स्वकीयपापपुञ्जमुक्तिोतरे हितेच्छवः, प्रशान्तमृर्तिमन्वहं भजामि शर्मसागरम् ॥ ६ ॥ नमन्ति ये नरा धरातले भवान्तकारक, गुरु क्रमाम्बुजं यदीयमुत्कटश्रियोलसत् । न ते पुनर्भवाऽसावं निभालयन्ति माविकाः, प्रशान्तमूर्तिमन्वहं स्मरामि शर्मसागरम् ॥१०॥ प्रसिद्धवक्ता-श्रीमद्सद्गुरु-अजितसागरसूरिस्तुत्यष्टकम् ॥ ___ (मन्दाक्रान्तावृत्तम् ) कामं काम मविजनमनःशान्तिदं शान्तमूर्ति, प्रामं ग्रामं कृतविहरणं बोधिबीजं वान्तम् । For Private And Personlige Only

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230