Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
********************
www.khatirth.org
॥ सद्गुरुश्रीमद्-रविसागरगुणाऽष्टकम् ॥ ( त्रोटकवृत्तम् )
धृतधर्मकलं विमलं कमला, -ऽऽसनयचितचित्तमहाकमलम् । रविसागरम श्रमतः श्रमयं श्रयत चणदं चतमोहमदम् ॥ १ ॥ हृतकर्मचयं विनयप्रथितं विततात्मसुखं सुखसिन्धुवरम् । तपगच्छमुनिप्रवरं प्रथित- श्रियमद्भुतकान्तिकलानिकरम् ॥ २ ॥ जिनतत्वविदं विदिताऽऽत्मगतिं विगताऽऽर्त्तमर्ति जिनपादरविम् । रविसागरसद्गुरुमानमत, श्रमयेन्दुमनङ्गहतप्रसरम् ॥ ३ ॥ कलिकालबल घ्नमनन्तबलं, बलशालिजनार्चितपत्कमलम् । भवपारगतं गतदुःखभयं रविसागरमेव सदाभजत ॥ ४ ॥ भवसिन्धुगता भविकाः ! सततं कुरुतोद्यममुञ्चतरं वृषमे । नहि धर्मगतिर्गुरुणैव बिना, रविसागरमेवततो नमत ॥ ५ ॥ कुमताऽऽग्रहदोषहरं प्रवरं वरभूतिवरं चतलोकदरं । घृतदीर्घदयं गतरोगभयं, सुनयं रविसागरमाश्रयत ॥६॥ भवदुःखहरं करुणासदनं गतमानममत्वमनन्यसुखम् । गुणवृन्दयुतं बुधलोकनतं, रविसागरमेव सदा स्मरत ॥ ७ ॥ कलयन्तमनिन्दितसिद्धिचयं, विजिताऽऽत्मगुणै कवि कर्म भयम् । निजशिष्यगणोच्चासिताऽऽत्मरतिं, रविसागरमानमत स्थविरम् ।। भयकष्टहरं स्तुतिपद्यमिदं, श्रमहारि जनः शृणुते लघु यः । शिवसौधमियति स लोकसुखं, परिचज्य नराऽमरवृन्दनतः ॥ ९ ॥ गीतार्थसद्गुरुपदाम्बुज भक्तिभाजा, सम्यविशुद्धचरिताऽऽत्मगुणोत्सुकेन । हेमेन्द्रसागरयतिप्रवरेण हृद्यं, गुर्वष्टकं गुरुगुणं रचितं प्रमोदात् ॥ १० ॥
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230