Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 206
________________ Acharya hisagarsun Gyaan कया। भीमसेननृपस्य ॥९ ॥ शम् ॥२६३॥ इत्युवाच सुरान् स्वर्गि-पतिनम्रवचस्ततिः भन्यच्चशृणुताऽस्यैव, महिमानं महाऽमृतम् ॥२६४॥ महापापा नरा दुष्टा; ये च कुष्ठादिपीडिताः। तेऽपि सर्व सुखं यान्ति, रैवताद्रिनिषेवणात् ॥२६शा यद्यस्मिन्मावतः स्वल्प-मपिदानं प्रदीयते । वर्द्धमानं क्रमेणैत-मोचसिद्धिं प्रयच्छति ॥२६६।। द्रव्याऽर्थी लभते द्रव्यं, सुखार्थ्यस्मिन्गिरौ सुखम् । राज्यार्थी लमते राज्यं, स्वर्गार्थी लभते च तम् ॥ २६७ । नेमिनाथजिनेन्द्रोऽपि, यदाऽऽश्रित्य स्वयं स्थितः । अघाऽपहारि ततीर्थ, को न सेवेत मानवः ॥ २६८ ॥ यावचन्द्रदिवाकरौ प्रकुरुतस्तेजोमयं भूतलं, यावद्भुमिरियं दधात्यविरतं स्थैर्य जनानां मुदे। यावद्वारिधिमण्डलं च भजते मर्यादया स्वस्थिति, तावद्भीमनरेशचारुचरितं भूयादिदं बोधदम् ॥ २६६ ॥ विद्वद्गणशिरोरत्न-श्रीधनेश्वरसूरिमिः । श्रीशत्रुञ्जयमाहात्म्य, रचितं रसदायकम् ॥ २७० ॥ तदन्तःप्रथितं श्रीमद्-भीमसेन कथानकम् । तस्याऽनुसाराज्जग्रन्थे-जितसागरपरिणा ॥ २७१ ।। अक्ष सियकं वसुधा-( १९८५ ) मिते वैक्रमवत्सरे । माद्येऽहनीदं चरितं, महानसपुरे बरे ॥ २७२ ।। इतिश्रीमद्-अजितसागरसूरिविरचिता द्वितीयश्रीभीमसेनकथा समाप्ता. ॥९ ॥ For Private And Personale Only

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230