Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 204
________________ Acharyasamagranema धीश, भीमसेनः समन्वितः। निजेन परिवारेण, स्वदेशमचलत्सुधीः ॥२२६॥वर्त्मन्यनेकभूपालैः, पूजितो भीमभूपतिः । स्वकीयंमौमसेन- पत्तनं प्राप, महोत्सवपुरःसरम् ॥ २३० ॥ सुलवणं नृपं दृष्ट्वा, मुदिताः पुरवासिनः । प्रावेशयन्नरेशं तं, नगरं समहोत्सवम् ॥ नृपस्य || २३१ ।। पौराङ्गनासमाचिप्तान् , लाजान्गृहन् नराधिपः । जनानानन्दयन् दृष्ट्या, निजप्रासादमासदत् ।। २३२॥ धनवनाऽ श्वताम्बूल-वचोदृष्टिभिरङ्गिनः । सर्वान्सत्कृत्य भूजानिः, प्राविशनिजमन्दिरम् ॥२३३॥ कुलदेवं नमस्कृत्य, निजबन्धुसम॥९४॥ न्वितः। विधाय भोजनं मीमो,-विशश्राम ततः चणम् ॥२३४ ॥ समाचणेऽथ सञ्जाते, वेदिते प्रतिहारिभिः । सम्यैरलंकृतं भीमः, प्रतीयाय सदोगृहम् ॥ २३५॥ प्रीणयन् भूपतिर्लोकान् , धर्म कुर्वननातुरः । अलुब्धोधनमागृखन् , शान्तः पृथ्वीमपालयत् ।। २३६ ॥ तस्मिन्त्राज्यं वितन्वाने, चौर्य श्रवणगोचरम् । नागरा दुःखिता नाऽऽसन् , धर्मभ्रष्टाश्च केऽपिनो ॥२३७।। क्रुधा पितृवधं स्मृत्वा, स्वकृतं भीमभूपतिः। शोचमानो धरां चक्रे, जिनप्रासादमण्डिताम् ॥२३८॥ सांसारिकविकारान्स-त्रा | सयन्दीनदीनताम् । दलयन्पूज्यसद्भक्तिं, दधानोराज्यमातनोत् ॥ २३६ ॥ जितारिः स लधु बन्धुं, युवराजपदान्वितम् । कृत्वा वैदेशिकं मित्र कोषाध्यक्षमथाकरोत् ॥ २४०॥अन्यदा जिनपूजार्थ, बायोद्यानं गतोनृपः । तत्र विद्याधरं कश्चि-द्वि लोक्याऽपृच्छदादरात् ।। २४१ ॥ कृतः समागतोऽसित्वं, सोऽपि प्रीत्यातमब्रवीत् । राजन् ? भृणुष्व मद्वार्ता, संसारेऽभयदायिनीम् ।। २४२ ।। शत्रुञ्जयरैवताद्रि-तीर्थयात्रा सुखप्रदाम् । विधायाऽहं नमस्कर्तु, श्रीजिनेन्द्रं समागतः ॥ २४३ ॥ विद्याधरवचः श्रुत्वा, तीर्थस्मरणमाप सः। धिक मां यतो गिरीन्द्रं तं, गत्वा नैवाऽनम प्रभुम् ॥२४४ ॥ यस्य मृत्युः सुहृद् लोके, | यच मृत्योः परं गतः । निश्चिताऽमरभावो यः स निद्रातु सुखेन वै ॥ २४५॥ मृत्युघंटा सदा येषां, मूर्धिनादाँस्तनोत्यहो । ॥ ९ ॥ For And Persone n

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230