Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 202
________________ www.kobabirth.org Achanasha G श्री PHIकरना कथा। मीमसेननृपस्य ॥९ ॥ कस्मा-मया प्राप्तं तपोनिधे ? ॥ १६४॥ निजविज्ञानतोऽवादीद्-मुनीन्द्रो विजितेन्द्रियः । विराधितो मुनिः पूर्व, तेन दुःखमवाप्नुथाः ॥१६५।। सुखदुःखनिदानं हि, धर्माऽधौ प्रकीर्चितौ । निशामयैतद्वृत्तान्तं, कथयामि तवाऽधुना ॥१६॥ पतिष्ठानपुरे रम्ये, भरतचेत्रवचिनि । शक्तिसिंहाभिधोभूपो-बभूवामितविक्रमः ।। १९७ ।। महाराज्यसमृद्ध्या च-राजितो महिषीगणैः । न्यायनिष्णातसदुद्धी-राज्यं पालयति स्म सः ॥१९८॥ वनं जगाम भूपः स-मृगयां कर्नुमन्यदा । लक्ष्यीकृतोमृगश्चकः, शरेण नेशिवांस्ततः ॥१६६ भूपतिस्तमनु क्षिप्रं, धावितः स त्वलक्ष्यताम् । जग्मिवांस्तरुकुञ्जेषु, निर्भाग्यस्य धनं यथा ॥ २०० ॥ तत्र दुमतले कञ्चित् , कायोत्सर्गेण संस्थितम् । मुनिं दृष्ट्वा नृपोऽपृच्छ-न्मृगः कुत्रगतो वद ।२०१॥ मुनिौनतया तस्थौ, ध्यानावस्थितमानसः । तेन क्रुद्धः स तंबद्ध-मादिदेश स्वसेवकान् ॥ २०२॥ मुनिंबद्धा ततस्तेऽपि, | तं परित्यज्य तत्र वै । व्रजन्तो प्रतिस्थान, भ्रमन्तिस्माऽऽकुलेन्द्रियाः ॥२०३॥ मनासाथ मृगं पश्चा-दलमानः स भूपतिः। कुर्वन्विकन्पसङ्कल्पान् , सस्मार मुनिबन्धनम् ॥२०४॥ अष्टादशघटीर्यावन्मुने-चन्धनमातनोत् । तेन शोकं दधानः स-मुनि बन्धनतोऽमुचत् ॥२०॥ चमयित्वा ततो भूप-स्तं मुनि विनयाऽन्वितः। निजराज्यं समासाद्य, प्रजाः पालयतिस्म सः॥२०६॥ शक्तिसिंहस्ततोमृत्वा, त्वमभूत्र जन्मनि । पूर्वोपार्जितकर्माणि, भुज्यन्ते मानवैरिह ॥ २०७॥ मुनेानस्थितस्यैव-मन्तरायस्त्वयाकृतः । तत्कर्म सर्वथा नैव, तव चीथं चमापनात् ॥ २०८ ॥ दृढाऽन्तरायवन्धस्ते, जातोऽस्ति तेन कर्मणा । इति विज्ञाय पथिक ? माशोचस्व महामते ! ॥२०९ ॥ मुनयः सर्वदा सेव्या-मतिमद्भिर्द्विधा ततः । विराधना न कर्त्तव्या, कदाचिदपि तादृशाम् ॥ २१०॥ तेषां विराधनेनैव, दुःखानि लभते नरः । सेवनाञ्च मनोऽभीष्टं, फलं प्रामोति सर्वदा For Private And Personale Only

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230