Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
ShriMahavir JanArchanaKendra
Achanach
sagan Gyaan
मीमसेननृपस्य
॥१२॥
दयावासितमानसः ॥१७१ ॥ प्राग्जन्मनि युवाभ्यां वै, सम्यग्धर्मो न साधितः। तस्मानिर्धनता प्राप्ता, युवयोर्व्यसनप्रदा ॥ १७२ ।। अतः खेदो न कर्तव्यो-जीवितव्ये निरागसि । धर्माराधनतः सम्यक्, सुलभाः संपदोनृणाम् ॥ १७३ ॥ दुर्गति प्रपतत्प्राणि-धारणाद्धर्म उच्यते । संयमादिर्दशविधः, सर्वज्ञोक्तो विमुक्तये ॥१७४।। धर्मोमङ्गलमुत्कृष्टं, धर्मः स्वर्गाऽपवर्गदः। धर्मः संसारकान्तारो-बकने मार्गदेशकः ॥ १७५ ॥ धर्मोमातेव पुष्णाति, धर्मः पाति पितेव च । धर्मः सखेव प्रीणाति, धर्मः । * स्नियति बन्धुवत् ॥ १७६ ॥ धर्मः संक्रमतेऽत्युच्चै-गुणान्गुरुरिवोज्ज्वलान् । धर्मः प्रकृष्ट स्वामीव, प्रतिष्ठां च प्रयच्छति ॥ १७७ ॥ धर्मः शर्ममहाहये, धर्मोवर्माऽरिसंकटे। धर्मो जाड्यच्छिदत्राऽऽशु,-धर्मो मर्ममिदंहसाम् ॥ १७८ ॥ धर्माजन्तुर्भवेद्भूपो, धर्माद्रामोऽर्धचयपि । धर्माच्चक्रधरो धर्मा-देवो धर्माच्च वासवः ॥१७६।। अवेयकाऽनुत्तरेषु, धर्माद्यात्यहमिन्द्र| ताम् । धर्मादाईन्त्यमामोति, किं किं धर्मान्न सिद्ध्यति ॥ १८०॥ दुर्गतौ प्रपतज्जन्तु-धारणार्म उच्यते । दानशीलतपो भाव-भेदात्स तु चतुर्विधः ॥ १८१॥ धर्माजन्म कुले कलङ्कविकले जातिः सुधर्मात्परा, धर्मादायुरखण्डितं गुरुवलं धर्माच्च ) नीरोगता । धर्माद्वित्तमनिन्दितं निरुपमा भोगाश्वधर्मात्सदा, धर्मादेव च देहिनां प्रभवतः स्वर्गापवर्गावपि ॥ १८२॥ सौभाग्यसारजनकं जनसेवनीयं, मन्या ! निजाऽऽत्महितकारकमाश्रयध्वम् । धर्म सदोद्धतिकरं पततां मवाज्यौ, दुर्दान्त भीमजलजन्तुभयङ्करेऽस्मिन् ॥ १८३ ॥ दुवारं दमयत्यनङ्गकरिणं निर्मूलयत्यापदं, मोहारिं च मिनत्ति दुर्मदलता निर्णाशयत्यञ्जसा । क्लेशाऽनोकहमुच्छिनत्ति करुणामुत्पादयत्यङ्गिना, धर्मः श्रीजिनभाषितः शुभधिया सम्यक् समाराधितः॥१८४।। अर्थस्तं समुपैति दुष्टरिपवस्तिष्ठन्ति दूरं सदा, प्रेक्षन्ते न तमापदः सुखततिस्तं सेवते सर्वदा । सर्वे तं समुपासते गुणिजना न
॥९२॥
For Private And Personlige Only

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230