Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
कथा।
बीमसेन
॥९१॥
सद्गुरोश्चरणान्तिके । शुभध्यानवशादन्ते, मोक्षधाम जगाम सः ॥ १४१॥ इत्युक्त्वा जाङ्गलः प्रोचे, पुनः पूज्यगुरो ? मया । साचाद् दृष्टमिदं सर्व, माहात्म्यं तीर्थसंभवम् ॥ १४२ ॥ उजयन्तगिरेस्तुल्य-मन्यत्तीर्थ न विद्यते । यत्सेवनामरोभुक्त्वा, सुखं मोक्षमवाप्नुयात् ॥ १४३ ॥ यत्तीर्थस्य निषेवणेन मनुजाः पापा अपि प्रचत-दुष्कर्मारिचयाः चणेन परम स्थानं व्रजन्त्यचयम् । आकाशे चरतां स्पृशत्यपि यदि च्छायोजयन्ताञ्चलं, येषां ते न भजन्ति दुर्गतिमहो! तत्सेविना का कथा ॥१४४॥ जाङ्गलोक्तमिति श्रुत्वा, प्रभाव रैवताऽचलम् । उत्कृष्टं तापसाः सर्वे, प्रमोदं परमं ययुः ॥१४शा रोहणाद्रिः पुरा गम्यः, पश्चाद्यात्रा भविष्यति । निश्चित्येति ययौ भीमो-सह चैदेशिकेन तम् ॥ १६ ॥ मार्गमुनवयन्तौ तौ, रोहणाञ्चलसन्निधौ । गत्वा संपूज्य तीर्थेशं, रजनी निन्यतुर्मुदा ॥ १४७ ॥ प्रभाते तावुभौ रत्न-खनि प्राप्य मणीच्छया । हा दैवेति समुचार्य, प्रहार चक्रतुः खनौ ॥ १४८ ॥ लेभे रत्नद्वयं भीम, स्ततोऽमृन्यमनुत्तमम् । तयोरेक राजकुले, प्रदाय
निरगाव ततः ॥ १४६ ॥ सवमारुह्य गच्छन्स-वारिधी पूर्णिमानिशि । विलोक्य शशिनं तेन, साकं रत्नमततुलत् ॥१५॥ है मुहुर्मुहुस्तयोः कान्ति, बीचमावस्य हस्ततः । प्लवप्रान्तस्थितस्याऽस्य, रत्नं वाडौं पपात तत् ॥ १५१ ।। कष्टेनाऽऽसादितं | रत्नं, मूढेन पातितं मया । चिन्तयबिति सद्यः स-पाप मृ.मतुच्छकाम् ॥ १५२ ।। ततः स चेतना लब्ध्वा, पूचकार विशेषतः । हा दुर्दैव ? त्वयेदं किं, विहितं जीविताऽपहम् ॥ १५३ ॥ धिग्दैवं जीवनं मे घिर, धिगस्तु जन्म मामकम् । कष्टव्याधिमयाल्लोके, जीवितान्मरणं वरम् ॥१५४ ॥ विलपनिति भीमः स-पुनर्मूर्छामवाप्तवान् । कोलाहलध्वनि श्रुत्वा, मिलितास्तत्र नाविकाः ॥ १५५ ॥ शीतलाषुपचारेण, नाविकैः चणमात्रतः । सचेतनीकृतोभीम-स्तानुच्चैः प्रत्यभाषत
For Private And Persone
Only

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230