Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 196
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan कथा भीमसेन-| नृपस्य, ॥९०॥ पुरुषं ज्ञापयामास, देशान्तरनिवासिनम् ॥ १०७ ॥ तद्वत्तान्तं समाकण्ये, पथिका स तमब्रवीत् । मा शोचस्व मया सार्च, समागच्छ सुखेन वै ॥१०८|| बजतो रोहणगिरि, तयोरधनि सत्त्वरम् । संप्राप्त आश्रमः कोऽपि, तापसानां मनोरमः॥१०॥ तत्राऽऽसीजटिलाऽभिख्यो-मिताशी वृद्धतापसः । नमस्कृत्य प्रमोदेन, तमुभी तत्र संस्थितौ ॥११०॥ ताबजाङ्गलनामैका, शिष्यस्तस्य पदाऽम्बुजे । प्रणनाम गुरोर्नेम्रो-विनयेनाऽऽगतोऽऽम्बरात् ॥१११।। कपटैकनिधिः शिष्य-पप्रच्छ जटिलोनिजम् । वत्स त्वमधुना कस्मा-दागतोऽसि निवेदय ॥११२ ॥ जाङ्गलः प्रोचित्रान्स्वामिन् १, सौराष्ट्रे जग्मिवानहम् । तत्र शत्रुञ्जये तीर्थे, उज्जयन्तगिरौ तथा ॥११३॥ श्रीमजिनेन्द्रबिम्बानि, संपूज्य चन्दनादिमिः। दीव्यकान्तिमयान्यत्र-भवन्तं दृष्टवानहम् ।। ११४ ॥ मादृशः पुरुषः कश्चि-प्रभावं तीर्थयोस्तयोः । प्रवक्तुं न समर्थोऽस्ति, किं वदामि तवाग्रतः ॥११५।। महिमानं ययोातुं, न चमः कोऽपि मानवः । केवलं केवली वेत्ति-ज्ञातलोकत्रयस्थितिः ॥११६ ॥ यदाराधनतोलोकद्वयसौख्यं हि जायते । तत्रोजयन्तशैलस्य, प्रभावं कथयाम्यहम् ॥११७॥ यस्याऽऽराधनमात्रेणा-ऽशोकचन्द्र इवाऽमलाम् । कीर्ति कान्ति कलां देही, लभते स्वर्गसंपदम् ॥ ११८ ॥ चम्पायां निर्धनोऽशोक-चन्द्रः चत्रकुलोद्भवः । परोपकारनिरतोविरक्तोगृहकर्मणि ॥११९॥ अन्यदा पर्यटन खिन्नो-दृष्ट्वा जैनतपस्विनः । दयालून् स नमस्कृत्य, पप्रच्छ विनयान्वितः ।। १२० ॥ मनीन्द्रा ? दर्भगत्वेन, भयसा पीडितोऽस्म्यहम् । उपायं यदि जानीथ, कृपया ब्रत माऽञ्जसा ॥१२॥ तपस्विनः समाचख्यु-र्वत्स ? कर्मवलाच्छृणु । प्रमादी निर्बलोजीवो-भ्रमत्यस्मिन्भवोदधौ ।। १२२ ।। अन्यथा कर्म तत्कर्नु, न शक्तः कोऽपि मानवः । पीडयत्यलमात्मानं, तत्संकल्पविकन्यतः ॥ १२३ ।। विपाकं कर्मणां जीवो-ऽभुक्त्वा रैवतकं गिरिम् । ॥९ ॥ For Private And Personlige Only

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230