Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
-
+-
कथा।
भीमसेननृपस्य,
ऽपि, जलं मे नैव यच्छति ॥ ७४ ॥ मयि यातेऽतिनिर्माग्ये, फलानि सरितां जलम् । रत्नानि रोहणगिरे-रदृश्यानि भवन्ति हि ॥ ७५ ।। न मे भ्राता पिता कान्ता, परिवारश्च कश्चन । तथापि जठरं भर्तृ-मशक्तोऽस्मि ब्रवीमि किम् ॥७६॥ दीनं निशम्य तद्वाक्यं, मायावी तापसाऽधमः । जगाद वचनं प्रेम्णा, पीयूषाऽक्षरसन्निभम् ।।७७॥ विषादं कुरु मा भद्र', विस्मर स्वपराजयम् । दृष्टे मय्यखिलं दुःखं, त्वदीयं नष्टमेव च ॥ ७८ ॥ परेषामुपकाराय, पर्यटामि निरन्तरम् । न मे स्वार्थोऽस्ति लोकेऽस्मिन् , कस्मात्वं विमनायसे ॥ ७९ ॥ मेघो वर्षति सर्वदोष्णकिरणः प्रद्योतयत्यम्बरं, चन्द्रः शीतलतां प्रयच्छतिफलन्तिमारुहाश्चन्दनाः । रोहन्ति प्रवहन्ति सर्वसरितोवाताश्च वान्ति चितौ, सन्तस्तुष्टिकरा अटन्ति सकलचैतत्सता लक्षणम् ॥८०॥ मयासार्द्ध समागच्छ, सिंहलद्वीपमध्यतः । तुभ्यं दास्यामि रत्नानि, खनीजानि बहून्यहम् ॥८१॥ त्रिदण्डिनोवचः श्रुत्वा, तेन साकं चचाल सः । विश्वासं जनयत्याशु, मुनिवेषो हि देहिनाम् ।। ८२ ।। शतमुद्राव्ययेनैव, क्रीत्वापाथेयमुत्तमम् । कियद्भिर्दिवसैरत्न-खानीं तो प्रापतुर्मुदा ॥८३ ॥ अथ कृष्णचतुर्दश्यां, कपटागारतापसः । भीममुचार्य तत्खन्या, रत्नानि चाऽगृहीत्स्वयम् ॥ ८४ ॥ दुष्टेन तेन तद्रज्जू-मुच्छिद्य तत्र कैतवात् । निचिचिपे भीमसेन-स्तदविष्टायकाय वै ॥८५ ॥ देवताबलये भीम, विमुच्य तत्र तापसः । अध्वानमन्यमाश्रित्य, चचाल मुदिताशयः ॥८६॥। निर्विएणमानसो भीमो-चभ्रामेतस्ततः खनौ । अत्यन्तपीडितं कश्चि-ददर्श पुरुष कृशम् ॥ ८७॥ भीमसेन समालोक्य, सोऽपि जातदयोऽब्रवीत् । वत्स ? मृत्युमुखे कस्मा-दस्मिन्त्रागतवानसि ॥८८| मद्वत्तेनैव दुष्टेन, तापसेन विलोम्य किम् । वञ्चितोऽसि प्रदानेन, रत्नानां त्वमपि प्रिय ? ॥ ८६ ॥ ओमित्युक्त्वा भीमसेनः, पप्रच्छ पुरुषं तदा । उपायोऽस्मादहि- *
॥८९॥
For Private And Persone
Only

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230