Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 192
________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन नृपस्य, ॥ ८८ ॥ ***********-4:03-04 www.kobatirth.org ज्ञाततच्चौर्यवृत्तान्तः, श्रेष्ठी तं निरसारयत् । स्वकीयहट्टतो धूर्त, दुष्टं को विश्वसेन्नरः ॥४०॥ तस्मात्पलाय्य स क्षुब्धः, पर्यटन् जीविकाकृते । मद्देभ्येश्वरदत्तेन, किंकरत्वेन रचितः ॥ ४१ ॥ अथाऽन्यदा भीमसेनो - लोभाऽऽकृष्टस्त्वरान्वितः । नावमारुह्य जलधौ, तेनेभ्येन सहाऽव्रजत् ॥ ४२ ॥ कियन्मार्ग समुल्लङ्घय, प्रचलन्वेगतः प्लवः । प्रवालाङ्कुरकोटीभि र्निशायां स्खलितोऽभवत् ॥ ४३ ॥ नाविकैर्बहुधायत्ने, विहितेऽपि मुहुर्मुहुः । तद्यानं तदवस्थान, - मभवद्वल्लिवेष्टितम् ॥ ४४ ॥ कियत्यपि गते काले, चीणाऽनजलसाधनः । महेभ्यः स व्यथापन्नः, प्राणांस्त्यक्तुं समुद्यतः ॥ ४४ ॥ चत्वारि शरणान्यादा- बुचार्य स्थानकानि च । अष्टादश परित्यज्य, जीवान्सर्वांस्ततः क्रमात् ॥ ४६ ॥ चमयित्वा त्रिधा जीवा-न्मिथ्यादुष्कृतमुच्चरन् । श्रेष्ठी स्मृतनमस्कारो - यावद् झम्पामदाञ्जले ॥ ४७ ॥ तावत्किंशुकबच्चञ्चु स्तमालवर्णसन्निभः । शुकः कश्चित्समेत्याशु, निजगाद मनुष्यवाक् ||४८ || महेभ्य ? बालमरणं, मा कुरुष्व विदांवर १। सर्वेषां जीवनोपायं शृणु त्वं सावधानतः ॥ ४९ ॥ स्निग्धकान्ति विहङ्गं मां, मा विजानीहि केवलम् । अधिष्ठाताऽस्य शैलस्य, त्रिदशोऽस्मि नरोत्तम १ ॥ ५९ ॥ जीवितोपायमाख्यातुं, मर्त्तुश्च त्वां समुद्यतम् । निषेद्धमागतोऽत्राऽहं तस्मान्मद्वचनं शृणु ॥ ५१ ॥ दयालुः कोऽपि युष्माकं साहसिकश्च यो भवेत् । मरणाऽभिमुखीभूय, सिन्धुमध्यस्थितं गिरिम् ॥ ५२ ॥ गत्वा सोड्डापयेत्तत्र, स्थितान्भारण्डपचिणः । तेषां पचप्रवातेन, बोहित्थं ते चलिष्यति ॥ ५३ ॥ तथाविधे कृते यूयं, जीविष्यथ न संशयः । उपायेन हि यच्छक्यं, न तच्छक्यं पराक्रमैः ॥ ५४ ॥ निशम्यैवं शुकप्रोक्तं, व्यवहारी हितं वचः । नौकास्थिताञ्जनस्तत्र, गन्तुमपृच्छदादरात् ॥ ५५ ॥ मृत्योर्भयेन सर्वेऽपि तद्वचोनैव मेनिरे । तदा श्रेष्ठी घनं द्रव्यं दातुं स्वीकृतवान्सुधीः ॥ ५६ ॥ धनलोभसमाकृष्टो-भीम For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr CK++3+01++++******+++++ कथा | ॥ ८ ॥

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230