Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 191
________________ Acharyash agan Gyaan निजमित्रसहायेन, दुराचारानसेवत ॥ २२ ॥ दुष्टमित्रैः समं भीमो-मिलित्वा क्रुदमानसः । मातरं पितरं चैव, जघान क्रूरशेखरः ॥ २३ ॥ स्वयं च राज्यमादाय, कुमित्रैः परिवारितः । मद्यादिव्यसनाऽऽसक्तः, प्रजाः पीडयतिस्म सः ॥ २४ ॥ तादृशं व्यसनाऽऽसक्तं, विज्ञाय दुष्टभूपतिम् । पौरामात्यगणाः सर्वे, सामन्ता दुःखिता भृशम् ॥ २५ ॥ अनेन दुष्टभूपेन, सृतं पितृविघातिना । शून्यमेव वरं राज्यं, कुनरेन्द्रसमाश्रयात् ।।२६।। मन्त्रयित्वेति दुष्टं तं, सर्वेऽपि सचिवादयः। देशानिसियामासु-र्दुनयं षणमात्रतः ॥ २७ ॥ ततः शास्सैकनयनं, न्यायशास्त्रविशारदम् । राज्यासनेऽभ्यपिश्चस्ते, विनीतं जिनवल्लभम् ।। २८ ।। नवोदयं नरेन्द्रं तं, विदित्वा राजमण्डलम् । प्रसनमानसं जज्ञे, सर्वोपद्रवनाशतः॥ २९ ॥ दुराशयोऽथभीमः स,-देशान्तरगतोऽपि सन् । चौर्यादिकरणेनैव, लोकानत्रासयन्मुहुः ॥ ३० ॥ अधाणि च कर्माणि, विधाय विपरीतवाक् । जने तिरस्क्रियां लेभे, व्यसनं सुखदं कुतः! ॥ ३१ ॥ पाथेयलोभतोमार्गे, पान्थास्ताडयतिस्म सः। वेश्या जनप्रसङ्गेन, विषण्णमानसोऽभवत् ॥ ३२ ॥ एवमन्यायिनं भीम, भीमकर्माणमन्वहम् । गृहीत्वा ताडयामासु-र्जना मुष्ट्यादिघाततः ॥ ३३ ॥ विनिर्गत्य ततोदुःखी, ग्रामाद्रामं परिभ्रमन् । पृथ्वीपुरं पुरं प्राप, मगधेषु स दुर्मतिः ॥ ३४ ॥ मालाकारगृहे तत्र, भृत्यमावेन तस्थिवान् । तत्रापि फलपुष्पादि, नानाद्रव्यमचूचुरत् ॥३॥ स्तेनोऽयमिति विज्ञाय, मालाकार। स्वसअतः । सद्योनिष्कासयामास, भीमसेनमनर्थदम् ॥ ३६ ॥ ततः स श्रेष्ठिनं कश्चि-दभ्यर्थ्य तद्गृहेऽवसत् । हट्टे तस्य स्थितोनित्यं, सर्वकार्याणि चक्रिवान् ॥ ३७॥ तत्राऽपि दुष्ट व्यसनं, न तत्याज नराधमः । श्रेष्ठिहट्टस्थितं द्रव्यं, लुण्टित्वा स्वयमाहरत् ॥ ३८ ॥ केनाऽप्यलचितः स्तन्यं, विधाय स किरातवत् । पापपुञ्जरतिजेने, प्रकृतिस्त्यजा नृणाम् ॥ ३९ ॥ For Private And Persone Only

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230