Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Achanagar Gyarmat
ॐ अहम् आचार्यप्रवरप्रसिद्धबक्त्रा-श्रीमद्-अजितसागरसूरिविरचिता
श्रीभीमसेननृपकथा (२)
यः सौभाग्यततिं तनोति विमलं विज्ञानमायच्छति. विघ्नाली दलयत्यकाण्डपतितां निर्वारयत्यारकम् । दुष्टान्दूरयति प्रमादजनितान्दोपाँश्वसञ्चिन्मयः, श्रीचिन्तामणिपार्श्वनाथमनिशं वन्दे तमीशं सदा ॥१॥ श्रीसिद्धार्थनरेन्द्रमनुमनिशं दीव्यप्रभाभासुरं, नत्वाऽनन्यबलं सुरासुरनतं श्रीवर्द्धमानं जिनम् । संक्षेपादहमन्तरायकरणे श्रीभीमसेनप्रभो-वक्ष्ये चित्रचरित्रमुन्नतिकरं भव्यात्मनां तुष्टये ॥२॥
जम्बूद्वीपाऽभिधे द्वीपे, भरतक्षेत्रमुन्नतम् । समस्ति नगरी तत्र, श्रावस्ती सर्वदा शुभा ॥३॥ वज्रसेननरेन्द्रो * यां, प्रशास्तिस्म महाबलः । साधूनां पालकोयोऽभू-दरीणां मानमर्दनः ॥ ४॥ भार्या तस्याऽभवद्भद्रा, सुभद्राख्या | शुमैर्गुणैः । भूभामिनीमहाभूषा, विकसत्पङ्कजाऽऽनना ॥४॥ दम्पत्योर्विषयोद्भूतं, सुखं मुञानयोस्तयोः। भीमसेनामिधः सूनु-ज्येष्ठोऽभूद् गुणतोलघुः ॥६॥ अन्यायस्यैकसदनं, दुराचारनिषेवकः । पूज्यानां पीडने दचः, प्रजानां मर्देने परः
For Private And Personale Only

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230