Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
ShriMahavir JanArchanaKendra
Achanan
sagarson Gyarmand
भासीच्छीसुखसागरः श्रुततपागच्छाऽम्बुजाऽहस्करा, मूरिः श्रीयुतबुद्धिसागरगुरुर्यत्पादसेवारतः। तच्छिष्येण विनिर्मितेजितसपद्रेणैष सूरीन्दुना, सर्गोऽभूचरिते त्रयोदश इह श्रीभीमसेनाभिधे ॥ ३६५ ।।
इति श्रीभीमसेननृपचरित्रे त्रयोदशः सर्गः समाप्तः ॥
सम्पूर्णश्चाऽयं ग्रन्थः ॥ ॐ शान्तिः३॥
अथग्रन्थकारप्रशस्तिः।
श्रीमद्वीरजिनेश्वरस्य विशदे तीर्थे सुधर्मप्रभु,-य॑भ्राजद्गणभृत्प्रतापतरणिः सद्धर्मधौरेयकः । पीयूषोपमवाग्विलाससरणिं यनिर्मितां धार्मिका, भव्या भावतया प्रपद्य विलसन्त्यद्याऽपि भूमण्डले ॥१॥ तत्पट्टश्रियमावभार विदुषां वन्द्यः सदा भासुरां, सूरीशस्तपगच्छनायकमणिमारी विपद्वारकः। दीन्हीशाऽकबरप्रजापतिमरं संबोध्य विज्ञानतः, पारंपर्यवशेन हीरविजयस्तत्वाऽर्थविस्तारकः ॥२।तत्पट्टाऽमरशैलसिद्धशिखरं व्यद्योतयद्भानुव,-सिद्धाऽऽत्मा सहजोदधिः क्रमतया भास्वत्प्रभाभा सुरः। यद्वाचाऽमृतपानपुष्टवपुषो भव्या विभूतिं परां, संप्राप्याऽव्ययसंपदं च विधिना धर्मप्रिया लेभिरे ॥३॥ तत्पट्टाऽम्बरतिग्मरश्मिरतुलप्रज्ञानिधिर्वाचक-श्रेष्ठः श्रीजयसागरः श्रुतधरः श्रीमानुपाध्यायकः । निर्द्वन्द्वः कुविवादिवादहरणे संबद्धकक्षः सदा,
For Private And Personlige Only

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230