Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 185
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan च ॥ ३३४ ॥ निशम्य सद्रिं भूपो-विनीतः केवलिप्रभोः । देवसेनः पुनः प्रोचे, धर्मवासितमानसः ॥ ३३५ ॥ प्रभो ? विषमसंसाराऽ-वासो मे नैव रोचते । दीचां देहि कृपां कृत्वा, मोक्षमार्गस्य दृतिकाम् ॥ ३३६ ॥ उवाच केवली भूप , भोग्यकर्माणि तेऽधुना । सन्त्यतस्त्वं हितं शुद्ध-श्राद्धधर्म समाचर ॥ ३३७ ।। मुनिधर्म समाराध्य, तृतीयस्मिन्भवे नृप।। मोक्षश्रिया समाश्लिष्टो-भविष्यसि न संशयः ॥ ३३८ ॥ तथेत्युक्त्वा गुरुं नत्वा, व्रतानि द्वादशाऽग्रहीत् । देवसेनो विनीताऽऽत्मा, दयामूलानि भावतः ॥ ३३६ ॥ प्रणिपत्य प्रभोः पादौ, क्षमापः स्वजनसंयुतः । स्वस्थानमगमत्सम्य-ग्धर्मसंपद्वि भूषितः ॥ ३४० ॥ केतुसेननरेन्द्रोऽपि, विधिना धर्ममार्हतम् । समाराध्य भवान्कृत्वा, कियतोचिरकालतः ॥ ३४१ ।। | लप्स्यते शाश्वतं स्थानं, जन्ममृत्युविवर्जितम् । यतिधर्मप्रभावेण, कृतकमरिपुचतिः ॥३४२॥ युग्मम् ॥ भव्यान्बोधयतस्तस्य, केवलज्ञानशालिनः । विहारेण पवित्रेण, गतः कालः कियानपि ॥ ३४३ ॥ निर्वाणसमयं ज्ञात्वा, भगवान् केवली निजम् । संमेतभूधरं प्राप, सर्वतीर्थशिरोमणिम् ॥ ३४४ ॥ शैलेशीध्यानमारूढः, सर्वपापाऽवरोधकम् । भगवान् केवलज्ञानी, रागद्वेषविजित्वरः ॥ ३४५ ।। नामाऽऽयुर्गोत्रकर्माणि, वेदनीयं तथैव च । चणेनैकेन युगप-रवपयामास स प्रभुः ॥ ३४६ ॥ भ्रान्त्वा भानुरिवक्षितौ शिवपदं श्रीभीमसेनः प्रभुः, सच्चक्रस्य सुखप्रदः चतमहामोहाऽन्धकारव्रजः । विज्ञानांशुमता भवोदधिजलं तीर्चा क्षणात्केवली, संप्रापाऽऽर्जवतायुतेन समयेनैकेन शुद्धाऽऽत्मना ॥३४७॥ श्रीशान्तिनाथतीर्थेऽभू-भीमसेन| नराधिपः । दशसहस्रवर्षाऽऽयु-रात्मधर्मपरायणः ॥ ३४८ ॥ गृहाऽऽवासे सहस्राणि, पञ्चचैकं प्रपाल्य सः । छद्मस्थत्वे तु | For Private And Personlige Only

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230