Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Acharyash
a garton Gyaan
श्री | मीमसेनचरित्र।
| प्रशस्ति।
॥
६॥
धर्मस्तम्भतया स्वयं युदधरद्धात्रीमिमां सत्यवाक् ॥४॥ तत्पट्टकीर्तिनिचयैकनिवासभूमिः, श्रीनेमसागरमुनिप्रवरः प्रशान्तः। येन व्यधीयत तपाऽऽगमसंयमीय-कार्यक्रमोद्धतिविशेषविधिः क्रमेण ॥ ५॥ दीव्यप्रभावविभवेन विभासमान-स्तत्पट्टजातकमनीयरमां दधानः । भव्याऽऽत्मसेव्यचरणारविसागरः श्री-जैनागमोक्तविधिमप्रथयत्पृथिव्याम् ॥ ६॥ श्रीमजिनोदितमतानुमतिप्रियाणां, शुद्धाऽध्वबोधनचणप्रथितप्रभावः । शैथिन्यमूलमपनीय चिरन्तनीयं, शुद्धक्रियाचरणमुत्तममातनोध: ॥७॥ तत्पट्टप्रथितप्रभाभरधरश्चारित्रचूडामणिः, कारुण्यैकनिकेतनं वृषलतासन्तानकेऽम्भोधरः । जन्ले श्रीसुखसागरः श्रुततपागच्छत्रियोऽलङ्कृति,-बच्चारित्रविधि समीक्ष्य मुनयः प्रापुः प्रमोदं गुरुम् ॥ ८॥ तत्पट्टप्रथुलश्रियं श्रितजनवाणचमोऽदीपयत् , दीव्याऽऽनन्दमयः प्रमाणविदुरो मानाऽपमाने समः । सरिश्रीयुतबुद्धिसागरगुरुयन्यांश्च यो निर्ममे, अध्यात्मोपनिषप्रभृत्यभिमतानष्टाभिरेकं शतम् ॥९॥ सम्यग्योगधरक्रियासु कुशलः सिद्धान्ततत्त्वार्थवित् , मोहान्ध्यं विनिहत्य दीनमनुजाजनेतरान् भानुवद् । यः प्राचोधयदुत्तमः श्रुतवतां, व्याख्यानवाचस्पतिः । श्रीसङ्घ जिनपुङ्गवार्चितपदे धर्मोपदेष्ट्रप्रणी ॥१०॥ तत्पट्टाऽचलभूरिभास्करनिभः सूरिश्रिया राजितो, निर्मायोजितसागरः स्वगुरुभिर्भूयः कटाचेचितः। श्रीमद्भूपतिभीमसेनचरितं चेतश्चमत्कारकं, जग्रन्थाऽव्ययभूतिदायिललितं बाग्वादिनामग्रणीः ॥११॥ प्रशस्तिरेषा पूर्वेषां, गुरूणां | कीर्तिता शुभा । वाचनाच्छवणाद्वापि, जनानांसुखदायिनी ॥ १२ ॥ इति ग्रन्थकारगुरुप्रशस्तिः ॥
2
॥८६॥
For Private And Personale Only

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230