Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 195
________________ Shri Mahavir Jain Aradhana Kendra ***+******++******+++****** www.batirth.org र्गन्तु-मस्ति चेन्मां निवेदय ॥ ६० ॥ जगाद पुरुषो वत्स ? शृणुष्व वचनं मम । श्वः स्वर्गादेववनिता - श्रागमिष्यन्ति काश्चन ॥ ९१ ॥ स्वस्वाऽधिष्ठितरत्नाना - मुत्सवं कर्तुमत्र ताः । अस्याः खनेरधिष्ठातृ देवं नानोपचारतः ॥ ९२ ॥ रत्नचन्द्राभिषं गीत-नृत्याद्यैर्मुदिताशयाः । पूजयिष्यन्ति रुचिर - दीव्यनेपथ्यभूषिताः ॥ ९३ ॥ त्रिभिर्विशेषकम् ॥ तस्मिन्क्षणे सभृत्यस्य, रत्नचन्द्रस्य मानसे । लग्ने संगीत के सद्य-स्त्वया गम्यं बहिस्ततः ॥ ६४ ॥ तदानीं त्रिदशा अन्ये, गच्छन्तं त्वामपि क्षमाः । किञ्चिद्विधातुमक्षुब्धं, नो दीव्यशक्तिधारिणः ।। ९५ ।। अयं ते जीवनोपायो - विद्यते नेतरोध्रुवम् । एवमाश्वास्य भीमं स-दिवसं वार्त्तयाऽनयत् ॥ ६६ ॥ द्वितीयस्मिन्दिने प्रातर्देव्यः काचित् समागमन् । विमानेषु स्थिता - स्तत्र, महोत्सवपुरःसरम् ||६७|| संगीतके निमग्नाऽऽत्मा, तदधिष्ठायको यदा । स्वकिङ्करसमेतोऽभू- तदा भीमः पलायितः ।। ९८ ।। शनैः शनैस्ततो भीमो - व्रजन्मार्गे कियद्दिनैः । चितिमण्डनमापेदे, सिंहलद्वीपगं पुरम् ॥ ६६ ॥ तस्मिन्पुरे महेभ्यानां, मुख्योलक्ष्मीपतिर्वणिक् । भीमस्तस्य गृहे नाना - भाण्डागारोपरि स्थितः ॥ १०० ॥ भीमाकृतिर्भीमसेनः, प्रवीणः परवश्चने । तस्य व्यापारिणोहट्टाद्, बहुवस्तून्यपाहरत् ॥ १०१ ॥ यादृशी प्रकृतिर्यस्य तादृशं तस्य वर्त्तनम् । उपायशतकेनाऽपि, पुच्छं वक्रमेव हि ।। १०२ ।। अथाऽन्यदा दुर्गपालैर्नगरान्तरचारिभिः । स्तेनोऽयमिति विज्ञाय सोऽवध्यत निषादबत् ।। १०२ ।। कृतागसं पुरे तस्मिन् तं परिभ्राम्य तेऽनयन् । वध्यस्थानं नृपादेशा-द्राजदूताः सकौतुकम् ॥ १०४ ॥ निरीक्ष्येश्वरदत्तस्तं मत्वा च स्वोपकारिणम् । अभ्यर्थ्य भूपतिं सद्यो, भीमसेनममोचयत् ।। १०५ ।। पोतमारुह्य तस्मात्स, - भीतः कतिपयैर्दिनैः । साहसकर्मनिष्णातः, पृथ्वीपुरपुरं गतः ॥ १०६ ॥ पोतादुत्तीर्य मीमः स्व- वृत्तान्तं तत्र चारिणम् । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230