Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
शुद्धभावादनासेव्य, कर्मपाशाम मुच्यते ॥ १२४ ॥ एवं मुनिवचः श्रुत्वा, शुद्धभक्तिसमन्वितः । मनोमिलाषयाऽशोकचन्द्रोरैवतकं ययौ ॥ १२५॥ स्थिरवृत्तिः स तत्रस्थ-स्तपश्चर्या समादधत् । कियहिनैरधिष्ठात्री, तद्गिरेरम्बिका सुरी ॥१२६॥ समागत्याऽन्तिके तस्य, तस्मै तुष्टमना ददौ । स्पर्शमात्रेण लोहस्य, सुवर्णकारकं मणिम् ।। १२७ ॥ गृहीत्वा तन्मणिं सोऽगाव, पत्तनं निजमुत्सुकः । द्रव्यसाहाय्यतोराज्य, रचितैर्बहुमिनरैः ॥ १२८ ।। लब्ध्वा च विविधान्मोगान् , भुजे शुभयोगतः । उपार्जितोहि पुण्योधः, किं किं न जनयेत् सुखम् ।। १२९ ॥ युग्मम् ॥ अथैकदाऽशोकचन्द्र-वेतसाऽचिन्तयत्सुधीः । प्राप्तराज्यरमालक्ष्मी-मा घिगस्तु प्रमादिनम् ।। १३० ॥ यत्प्रभावेण यत्प्राप्ता,-मया राज्यादिसंपदः । सा देवी न स्मृता कापि, न नता पापबुद्धिना ॥ १३१ ।। एवं विचिन्त्य शुद्धाऽऽत्मा, तीर्थयात्राकृतेऽचलत् । सामग्री मेलयित्वा स-ददद्दानं जनैर्वृतः ॥ १३२ ॥ कतिभिर्वासरैः संघ-सहितः स नराधिपः । शत्रुञ्जयगिरि प्राप, स्वजनैः परिवारितः॥ १३३ ॥ श्रीमदादिप्रसुं तत्र, पूजयित्वा यथाविधि । रैवतादि ततः प्राप-स श्रियाऽलङ्कतं शुभम् ।। १३४ ॥ गजेन्द्रपदमुख्यानां, कुण्डानां पुण्यवारिणि । कृतस्नानः स विधिना, नेमिनाथमपूजयत् ।। १३५ ॥ ततोऽम्बिका जगन्माता, पूजिता तेन भूभृता । विविधैः कुसुमेधूपै-नतेन भक्तिभारतः ॥१३६॥ व्यचिन्तयदिति प्राज्ञो-विरक्तीभूय चेतसि । शरदां त्रिशती याव-द्राज्यं भुक्तं मया शुभम् ।। १३७ ॥ नेमिनाथस्य देवस्य, देव्यम्बायास्तथाऽखिलः। प्रभावो विद्यते नूनं, विना देवं कुतः सुखम् ॥१३८॥ राज्याऽऽसनसमारूढा, पुत्रो भवतु मेधुना । जैनी दीचां गृहीत्वा श्री-नेमिनाथं भजाम्यहम् ।।१३६॥ विचिन्त्येति निजं पुत्रं, प्रस्थाप्य स्वपुरं प्रति । तत्कालं स्थापयामास, भूपती राज्यविष्टरे ॥१४० ।। स्वयश्च दीक्षामादाय,
For Private And Personlige Only

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230