Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 205
________________ Shri Mahavir Jain Aradhana Kendra ***++++******++******++K+++ www.batirth.org तथाऽपि मोहपाशेन बद्धः स्मरति नो हितम् ॥ २४६ ॥ करालकालग्रस्तोऽपि निर्बुद्धिर्मनुजो जरन् । लोकान्तरसुखाऽपेचां, कुरुते न हितावहाम् ॥ २४७ ॥ रोगैकमूलमासाद्य, शरीरं शान्तचेतसः । यावजीरोगता तावत् तन्वन्त्यात्महितं स्वतः || २४८ ।। यावजरा नरं नैति, यावचेन्द्रियपाटवम् । तावदात्महितायैव । यतितव्यं मनीषिभिः ॥ २४६ ॥ यावदारोग्यता देहे, यावद्भुद्धिबलोदयः । तावद् परोपकाराय, विधेया न विरामता ॥ २५० ॥ परकार्यरताः सन्तः सन्तोषाऽमृत भोगिनः । संसारसागरं भीमं कुर्वन्ति सुतरं सदा ।। २५१ ॥ ये दयामार्गमासाद्य, हिंसालेशं न कुर्वते । उद्धरन्तः परानत्र, मृत्युमेतं तरन्ति ते ॥ २५२ ॥ मृत्युना म्रियमाणानि भूतान्येतानि भूतले । न पश्यन्ति हितं स्वीयं, निजकर्मप्रभावतः ॥ २५३ ।। गतागतैः सदा पुंसा-मायुरादाय वासराः । व्यतियन्ति न तन्मूढा जानन्ति दीनमानसाः ॥ २५४ ॥ चिन्तयमिति राज्यं स्वं, प्रदाय लघुबन्धवे । गृहीताऽम्पजनः स्वृद्धः, स ययौ रैवताऽचलम् || २५५ ॥ क्रमेण प्रथमं गत्वा, शत्रुञ्जयमहागिरिम् | आदिनाथं प्रभुं नत्वा गन्धपुष्पैरपूजयत् ॥ २५६ ॥ विधाय विधिना तस्मि - अष्टाहिक महोत्सवम् । तस्मादुचीर्य प्रीतः स जगाम रैवतं गिरिम् ॥ २५७ | नेमिनाथजिनाऽधीशं कर्पूराऽगरुघुसृणैः । स तत्र पूजयामास पुष्पैश्च नन्दनोद्भवैः ॥ २५८ ॥ याचकांस्तर्पयन्नर्थे - स्तस्थौ वर्षचतुष्टयम् । दानशीलतपोमावान्, शीलयंस्तत्र भूपतिः ॥ २५९ ॥ प्रमादरहितः सोऽथ, मोक्षलक्ष्मीप्रदायिनीम् । ज्ञानचन्द्रमुनेः पार्श्वे, दीक्षां जग्राह मावतः || २६० ॥ भीमसेननरेशोऽयं, सैवभूत्वा सुनीश्वरः । अत्रस्थितस्तपस्तेपे, स्वर्गापवर्गसिद्धिदम् ।। २६१ ।। कृतपूर्वमहापापो - मुनिरेषोऽष्टमे दिने । अस्मिनेवगिरौ प्राप्य, केवलं मोच मेष्यति ॥ २६२ ॥ देवा १ वयंगताः पूर्व, पवित्रगिरिमर्बुदम् । श्रभृयम ज्ञानचन्द्रस्य, मुखान्माहात्म्यमीदृ For Private And Personal Use Only 18+9++****++******+++++++ Acharya Shri Kassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230